SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३६२. सुदंसणस्सेस जसो गिरिस्स, पवुचते महतो पव्वतस्स । एतोवमे समणे णातपुत्ते, जाती-जसो-दसण-णाण-सीले ॥१४॥ ३६२. सुदंसणस्सेस जसो गिरिस्स० वृत्तम् । यशः प्रतीतः सर्वलोकप्रकाशः । भृशं उच्यते पवुच्चते । महांतः स महन्तः। एतोवमे समणे णातपुत्ते । जात्या सर्वजातिभ्यः, यशसा सर्वयशस्विभ्यः, दर्शनेन सर्वदृष्टिभ्यः, ज्ञानेन सर्वज्ञानिभ्यः, शीलेन सर्वशीलेभ्य एवं भावात् ॥ १४ ॥ सर्वपर्वतेभ्यो मन्दरः श्रेष्ठः । अवशेषाणां त्वायतत्वं प्रति३६३. गिरीवरे वा निसढायताणं, रुयगे व सेढे वलयायताणं। ततोवमे से जगभूतपण्णे, मुणीर्णमावेदमुदाहु पण्णे ॥ १५ ॥ ३६३. गिरीवरे वा णिसढायताणं० वृत्तम् । न हि कश्चित् तस्मादायततमो वर्षधरोऽन्य इह वाऽन्येषु वा द्वीपेषु । वलयायताणं तु रुयगपव्वतो, स हि रुयगस्स दीवस्स बहुमज्झदेसभागे माणुसुत्तर इव बट्टे वलयागारसंठिते असंखेज्जाई जोअणाई परिक्खेवेणं । ततोवमे से जगभूतपण्णे, ताभ्यां निषध-रुचकाभ्यामौपम्यं क्रियते ततोवमे, से इति स भगवान्, १ स्लेव जखं २ पु १ पु २॥ २ञ्चती खं १ ख २ पु १पु २॥ ३णिसहाय'खं १ खं २ पु१पु२॥ ४ वलताय ने १॥ ५भूतिपण्णे खं १ ख २ पु १ पु २ वृ० दी । “भूतिप्रक्षः' प्रभूतज्ञानः" इति वृत्तौ ॥ ६°ण मज्झे तमु खं १ खं २ पु १ वृ० दी ॥ Jain Educatkerational For Private & Personal Use Only ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy