SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयखंधो ६ वीरत्थुइअज्झयणं ॥१७७॥ ३६०. स पव्वते सहमहप्पगासे० वृत्तम् । मन्दरो मेरुः पर्वतराजेत्यादिभिः शब्दैः प्रकाशः सर्वलोकप्रतीतैः ओराला य तस्स सद्दा सव्वलोए परिभमंति । विरायते कंचणमढवण्णे, मद्वेति "अद्वे (अच्छे) सण्हे लण्हे जाव पडिरूवे" [ जीवा० प्रति० ३ उ०१ सू० १२४ पत्र १७७-२], ण फरसफासो विसमो वा इत्यर्थः । अणुत्तरे गिरिसु य पव्वदुग्गे, सर्वपर्वतेभ्योऽनुत्तरः, दुःखं गम्यत इति दुगः, अनतिशयवद्भिर्न शक्यते आरोढुम् । गिरीवरे से जलिते व भोम्मे, से जधाणामए खइरिंगालाणं रत्तिं पज्जलिताणं, अधवा जधा पासातो पज्जलिन्तो के पि पचंतो वा अडरत्ते ॥ १२ ॥ ३६१. महीय मज्झम्मि ठिते णगिंदे, पण्णायते सूरियलेस्सभूते। एवं सिरीएं उस भूतिवण्णे, मणोरमे अचीसहस्समालिणी (?णो)॥१३॥ ३६१. महीय मज्झम्मि ठिते णगिंदे० वृत्तम् । रयणप्पभाए महीए मझे ठिते । प्रज्ञायते नाम ज्ञायते सर्वलोकेन, अध सूरियलेस्सभृते त्ति ज्ञायते अतिरुग्णयहेमंतिसूरियलेस्सभूतो, यदि मध्याह्नार्कलेश्याभूतोऽभविष्यत् तेन दुरासओऽभविष्यत् । एवं सिरीए उ स भूतिवण्णे कायश्रिया पर्वतश्रिया, भृतिवर्ण इति प्रभूतवर्ण इत्यर्थः । मणोरमे मणांसि अत्र मनस्विनां रमन्त इति मणोरमे भवति । अच्चीसहस्समालिणी (?णो), एस दस दिसो द्योतयति । एस दिटुंतो॥ १३ ॥ १अत्र जावशब्दसूचितो मलयगिरिपादै वाभिगमोपाइटीकायामुल्लिखितः पूर्णपाठ एवम्-"अच्छे सण्हे लण्हे जाव पडिरूवें' इति, यावच्छब्दकरणात् 'घटे मढे णीरए णिम्मले णिप्पंके णिकंकडच्छाये सप्पमे सस्सिरीए समिरीए सउज्जोए पासाईए दरिसणिजे अभिरूवे' इति परिग्रहः।" पत्र १७८-२॥ २खइलिंगावा. मो०॥ ३ सरियसडलेसे खं १पु २ वृ० दी । सूरियसुद्धलिस्से खं २ पु१॥ ४ सिरीते उस भूरिवण्णे, मणोरमे जोयति अच्चिमाली सं १ ख २ पु १ पु २ वृ० दी । जोयतिस्थाने पु १ जूयति ॥ ५ अचिरोद्गत-॥ ॥ १७७॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy