SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३५८. सतं सहस्साण तु जोअणाणं० वृत्तम् । त्रीणि कण्डान्यस्य सन्तीति त्रिकण्डी। तं जधा-भोम्मे बजे कंडे १ जंबूणते कंडे २ वेरुलिए कंडे ३ । पंडगवेजयंते, पंडगवणेण चान्यपर्वतान् वनानि च विजयत इति पण्डगवेजयन्तः । से जोअणे णवणउति सहस्से ऊचं उसृत सते । पठ्यते च-"उड्ढे थिरे" तिष्ठतीति स्थिरः, शाश्वतत्वं गृह्यते निश्चलत्वं च । अधे सहस्सावगाढो ॥ १० ॥ ३५९. पुढे णभे चिट्ठति भूमिए हिए, जं सूरिया अणुपरिययंति। से हेमवण्णे बहुणंदणे ये, जंसी रतिं वेदयंती महिंदा ॥११॥ ३५९. पुढे णमे चिट्ठतिक वृत्तम् । भूमिए ट्ठिए उथलोगं च फुसति अहलोगं च, एवं तिणि वि लोगे फुसति । जं सूरिया अणुपरियट्टयंति । से हेमवण्णे, हेममिति जं प्रधानं सुवर्णम् , निष्टप्तजम्बूनदरुचि इत्युक्तं भवति । बहुनन्दन इति बहून्यत्राभिनन्दजनकानि शब्दादिविषयजातानि बहूनां वा सत्त्वानां नन्दिजनकः । महान्तो इन्द्रा महेन्द्राः शक्रेशानाद्याः, | ते हि स्वविमानानि मुक्त्वा तत्र रमन्ते ॥ ११ ॥ ३६०. स पवते सहमहप्पगासे, विरायते कंचणमट्ठवण्णे। अणुत्तरे गिरिसु ये पव्वदुग्गे, गिरीवरे से जलिते व भोम्मे ॥१२॥ १ भूमिऽवट्टिए वृ० दी०॥ २ या खं १॥ ३ तिण्णऽवि पु० सं०॥ ४ से सं १ खं २ पु१पु २ वृ० दी० ॥ ५°यती खं १ खं २ पु १॥ ६ भोमे खं १ खं २ पु१पु२॥ Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy