SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ णेज्जुत्तिबुण्णजयं जयगडंग सुतं १७६ ॥ ३५७. से वीरिएणं पडिपुण्णवीरिए० वृत्तम् । वीर्य औरस्यं धृतिः ज्ञानवीर्यं च सर्वैरपि प्रतिपूर्णवीर्यः, क्षायोपशमिकानि हि वीर्याणि अप्रतिपूर्णानि, क्षायिकत्वादनन्तत्वाच्च प्रतिपूर्णम् । सुदंसणे वा णगसव्वसेट्टे, शोभनमस्य दर्शनमिति सुदर्शनः, मेरुः सुदर्शन इत्यपदिश्यते, यथा असौ सुदर्शनः सर्वपर्वतेभ्यो विशिष्यते तथा भगवानपि वीर्येण सर्ववीर्येभ्यो विशिष्यते । इदानीं सर्व एव सुदर्शनो वर्ण्यते-सुरालए वा वि मुदाकरे से, सुराणां आलय:, "मुद हर्षे” सुरालयः स्वर्गः, स यथा शब्दादिविषयसुखः एवमसावपि स्वर्गतुल्यः शब्दादिभिर्विषयैरुपेतः, देवा अपि हि देवलोकं मुक्त्वा तत्र क्रीडास्थानेषु क्रीडन्ते, न हि तत्र कश्चिच्छन्दादिविषयजातं यदिन्द्रियवतां न मुदं कुर्यादिति । विविधं राजति अनेकैः वर्ण- गन्ध-रसस्पर्श-प्रभाव-कान्ति-युति-प्रमाणादिभिर्गुणैरुपपेतः सर्वरत्नाकरः । तस्य हि प्रभावे गाधा भवति — सुंदरजणसंसग्गी सीलदरिद्दं पि कुणइ सीलड्डुं । जह मेरुँगिरिविछूढं तणं पि कणयत्तणमुवेति ॥ १ ॥ [ ओघनि० गा० ७८४ पत्र २२४ - २ ] ।। ९ ।। Jain Educationmational तस्य तु प्रमाणम् ३५८. सतं सहस्साण तु जोअणाणं, तिकंडि से पंडगवेजयंते । से जोअँणे णवणउतिं सहस्से, उड्डुंस्सिते हेट्ठ सहस्समेगं ॥ १ मेरुगिरीजायं तणं ओघनिर्युक्तौ पाठः ॥ २ तिगंड से पंखं १ पु २ वृ० दी० ॥ ३ जोयणाणं णव खं १ पु ४ णवते स खं २ पु १ । 'उते स खं १५२ ॥ ५ उङ्कं थिरे चूपा॰ । उड्डस्सिओ पु २ । उडुं सितो खं १ ॥ १० ॥ For Private & Personal Use Only ॥ Y-BY-OX पढमो सुयक्खंधो ६ वीरत्युइ अज्झयणं ॥ १७६ ॥ wwwww.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy