SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३५६. से पेण्णसा अक्खये सागरे वा, महोदधी वा वि अनंतपारे । अणाईले से अकसाय भिक्खु, सक्केव देवाधिपती जुतीमं ॥ ८॥ ३५६. से पण्णसा अक्खये सागरे वा० वृत्तम् । ज्ञायतेऽनेनेति प्रज्ञा ज्ञानसम्पत्, न तस्य ज्ञातव्येऽर्थे बुद्धिः परिक्षीयते प्रतिहन्यते वा, सादीअपज्जवसितो कालतो, दव्व-खेत्त-भावेहिं अणंते । दृष्टान्तः स्वयम्भूरमणः सागरः, एकदेशेन हि औपम्यं क्रियते, यथाऽसौ विस्तीर्ण - गम्भीरजलो अक्षोभ्य एवमस्यानन्तगुणा प्रज्ञा विशाला गम्भीरा अक्षोभ्या च । अाले से अकसा भिक्खू, अणाइलो णाम परीषहोपसर्गोदयेऽप्यनातुरः । अकसाय इति क्षीणकषाय एव, न तूपशान्तकषायः, निरुत्साहवत्, इह कश्चित् सत्यपि बले निरुद्यमत्वादुपचारेण निरुत्साहो भवति, अन्यस्तु क्षीणविक्रमत्वान्निरुत्साहः, एवमसौ क्षीणकषायत्वान्निरुत्साहः । सत्यप्यसौ क्षीणान्तरायिकत्वे सर्वलोकपूज्यत्वे च भिक्षामात्रोपजीवित्वाद् भिक्षुरेव, नाक्षीणमहानसिकादिसर्वलब्धिसम्पन्नोऽपि स्यात् तामुपजीवतीत्यतो भिक्षुः । सके व देवाधिपती जुतीमं ति द्युतिमा - नित्यर्थः, स हि तुल्यस्थित्याऽपि सामानिक - त्रायस्त्रिंशकेभ्यः इन्द्रनाम गोत्रस्य कर्मण उदद्यात् स्थानविशेषाञ्चाधिकं दृश्यते ||८|| ३५७. से वीरिएणं पडिपुण्णवीरिए, सुदंसणे वा णगसव्वसेट्टे । सुराल वा वि मुदाकरे से, विरायए णेगगुणोववे ॥ ९ ॥ १ पण्णया पु१२ ॥ वृपा० दीपा० ॥ ३ शतव्येत्यर्थे ६°५ वासिमुदा' वृ० दी० ॥ Jain Education International २°इले या अकसादि मुक्के, सक्के खं १ पु २ वृ० दी० । इलेया अकसाय भिक्खू खं २ पु १ चूसप्र ० ॥ अकसाए य चूसप्र० ॥ ५ सान् (१ सन् ) सं० वा० मो० । स्यात् कदाचिदर्थेऽव्ययम् ॥ ७ यते खं १ खं २ पु १ ॥ ८ वेते खं १ खं २ पु १ ॥ For Private & Personal Use Only XOXOXOXOXOXX@xoxoxo www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy