SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तचुण्णिजयं प्रयगडंग सुत्तं सुयक्खंधो ६ वीरत्थुइ| अज्झयणं ।१७५॥ *OXOXOXOXOXOXOXOXOXOXOXO अर्णतचक्षुरिति अणंतं केवलदर्शनं तदस्य चक्षुरिति अनन्तचक्षुः, अनन्तस्य वा लोकस्यासौ चक्षुर्भूतः । अणुत्तरं तवति सूरिए व, न हि सूर्यादन्यः कश्चित् प्रकाशाधिकः, एवं भट्टारकादपि नान्यः कश्चिद् ज्ञानाधिकः, णाणेणं चेव ओभासति तवति भासेति, अवसेसं च कर्म तवति, आदित्य इव सरांसि तपति औषधयो वा । वैरोयणेदो व "रुच दीप्तौ" विविधं रुचतीति वैरोचनः अग्निः, स हि सर्वदीप्तिवतां द्रव्याणामिन्द्रभूत इत्यतो वैरोचनेन्द्रः, स यथा आज्याभिषिक्तः तमः प्रकाशयति एवं भगवानप्यज्ञानतमांसि प्रकाशयति ॥ ६ ॥ ३५५. अणुत्तरं धम्ममिणं जिणाणं, णेता मुणी कासवे आसुपण्णे। इंदे व देवाण महाणुभावे, सहस्सणेत्ता दिविणं विसिहे॥७॥ ३५५. अणुत्तरं धम्ममिणं जिणाणं० वृत्तम् । नास्योत्तरा अन्ये कुधर्मा इत्यनुत्तरम् । जिनानामिति अन्येषामपि रा जिनानां अयमेव धर्मः, अतीतानामागमिष्यतां च एष भगवतां धर्मः । अयमेव भगवान् नयतीति नेता, कोऽर्थः ?, जधा ते भगवन्तो नीतवन्तः तथाऽयमपि नयति । काश्यपगोत्रः काश्यपमुनिः। केवलज्ञानित्वाद् आशुप्रज्ञः आशुरेव प्रजानीते, न चिन्तयित्वेत्यर्थः । इंदे व देवाण महाणुभावे, इंदेण तुल्यं इंदवत् । अनुभवनमनुभावः, सौख्यं वीर्य माहात्म्यं चानुभावः। सहस्रमस्य नेत्राणां सहस्सनेत्ता, अनेकानां वा सहस्राणां "नेता" नायक इत्यर्थः । दिवि भवा दिविनः । सर्वेभ्यो दिविभ्यः स्थान-रिद्धि-स्थिति-धति-कान्त्यादिभिर्विशिष्यते इति विशिष्टः, किमुतान्येभ्यः ? ।। ७ ।। किश्च १°णेता खं १ खं २ पु १ पु २ बृ० दी. चूपा ॥ २ दिवि णं इति पृथक्पदतया वृत्ती व्याख्या-"दिवि खर्गे, णं इति वाक्यालङ्कारे" इति ॥ ॥१७५॥ Jain Education intomational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy