SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ XXXXXXXXXXXXXX चेति । परिगिज्झ किसामवि, किसामवीति कृशं तनु तुच्छमित्यनान्तरम् , तृणतुषमात्रमपि । अथवा कषायमपीति इच्छामात्रं प्रार्थना; अथवा कषायतः असत्यपि विभवे कषायतः परिगृह्यमाणानि वस्त्र-पात्राणि परिग्रहो भवति । 'तमेव सई परिगिण्हइ, अण्णेण परिगिण्हावेति, परिगृण्हतं च त्ति सुत्तेण चेव भणियं, अण्णं वाऽणुजाणाति । सूचनामात्रं सूत्रं इति कृत्वा स्वयङ्करण-कारवणानि अणुमतीए गिहिताई, णवगो वा भेदो। एवं दुक्खा ण मुच्चति, एवं सो णवएण भेदेण परिग्गहे वट्टमाणो दुक्खातो न मुञ्चति । तत्र दुक्खं कर्म तद्विपाकश्च । एवं बुझेज-सपरिग्गहस्स णियमा पाणादिवायादयो भवंति, तेण पुव्वं परिग्गहो भणिओ, मेथुणं परिग्गहे चेव पडति, समजिणण-णासे य परिग्गहदोसा भाणितव्वा। उक्तं हि-'परिग्रहेप्वप्राप्त-नष्टेषु काङ्खा-मोहौ, प्राप्तेषु च रक्षणं, उपभोगे चातृप्तिः" [ ]॥२॥ इदाणीमारंभो, सो य परिग्गहमेव, तत्थ सिलोगो ३. सयं तिवातए पाणे अदुवा अण्णेहिं घातये। हणंतं वाऽणुजाणाति वेरं वड्डेति अप्पणो ॥३॥ सयं तिवातए पाणे॰ [सिलोगो] । सयमिति स्वतः तिवायए त्ति आयुर्बल-शरीरप्राणेभ्यो त्रिभ्यः पातयतीति त्रिपातयति, त्रिभ्यो वा मनो-वाक्-काययोगेभ्यः पातयति, करणभूतैर्वा मनो-वाक्-काययोगैः पातयतीति त्रिपातयति । अतिपातयतीति वा वक्तव्यम् , अकारलोपं कृत्वाऽपदिश्यते तिपातयति । अदुवा अण्णेहिं घातये, अदुवा अन्यैर्घातयति यथा राजादयः । हणतं वा अणुजाणाति, जधा उद्दिट्ठभोयिणो पासंडा । अस्मिंत्रितये कश्चित् स्वयं त्रिविधेऽपि करणे वर्तते, १ तमेव नो सई परिगिण्हइ, नो अण्णेण चूसप्र० ॥ २ काङ्क्षा-मोक्षी, प्रा चूसप्र० ॥ Jain Education international For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy