SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंग सुत्तं ॥२७॥ X१ समयज्झ. यणं कश्चिद् द्विविधे, कश्चिदेकविधे। सर्वथाऽपि वर्त्तमानो वेरं वड्ढेति अप्पणो, विरज्यते येन तद् वैरम् , सुणगवधिति (सुणगवधे वि) ताव परंपरं वट्टमाणे महासंगामे हवेज, किमंग पुण पुरिसवधे गोणादिवधे वा ? । एत्थोदाहरणं वारत्तएणं "महुबिंदुम्मि पसंगो" [ ]। अथवा 'वेर'मिति अट्ठप्पगारं कम्मं । उक्तं हि-"पावे वेरे वजेति ता वरं" [ प्राणातिपाताद्यैरारम्भैर्वर्द्धयन्ति, मृषावादा-ऽदत्तादाने अपि आरम्भान्तर्गते एव, एवं बुज्झेज ॥ ३ ॥ तत् किमर्थमारभते प्रतिगृह्णाति वा ? उच्यते ४. जंसी कुले समुप्पण्णो 'जेहिं वा संवसे णरे।। ममाती लुप्पती बाले अण्णमण्णेहिं मुच्छिते ॥४॥ जंसी कुले समुप्पण्णो० सिलोगो । परिग्रहावशेषमेवाभिधीयते-जंसी कुले समुप्पनो, यस्मिन्निति अनिर्दिष्टे कुले इति मातृ-पितृपक्षे । जेहिं वा संवसे णरे भज्जा-ससुर-सहवास-मित्तातिएहि । ममाती लुप्पती बालो, ममाती णाम ममैते बान्धवा इति, ममीकारदोसेण य लुप्पति उच्यते तिउट्टणधम्मातो त्ति, द्वाभ्यामाकलितो बालः । अण्णमण्णेहि मुच्छिते त्ति तेसु पुव्वसंथुतेसु पच्छासंथुतेसु वा। एत्थ चउभंगो-सो तेसु मुच्छितो ण ते तत्थ मुच्छिता १ [ते तत्थ मुच्छिता ] ण सो तेसु २। सूत्राभिहितस्तु अण्णमण्णेहिं मुच्छिते त्ति सो वि तेसु ते वि तम्मि त्ति ३ चतुर्थः शून्यः ४ । एवं बुज्झेज ॥ ४ ॥ पढमुद्देसो ॥ २७॥ १शुनकवध-वारत्तकामात्य-धर्मघोषसाधुसम्बद्ध मधुविन्दाहरणं पिण्डनिर्यक्तौ छर्दितदोषाधिकारे ६२८ गाथायां तट्टीकायां च वर्तते, पत्र १६९-२ । आव०नि० गा० १३०३ हारि० वृत्ति पत्र ७०९, आव. चूर्णि विभाग २ पत्र १९७॥ २जस्सि सं १ खं २ पु १ पु २॥ ३"जेहिं वा सद्धिं संवसई" आचा. श्रु० १ अ० २ उ०१ सूत्र २॥ ४लप्पति उवत्तेति उई धम्मातो मु.॥ Jain Educativational For Private & Personal Use Only DIAwainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy