________________
XXXXXXXXXXXXX
किश्चान्यत् , न केवलं स्वजनमूछिता लुप्यन्ते अन्यत्रापि मूञ्छिता लुप्यन्ते । तं जधा
५. वित्तं सोदरिया चेव सबमेतं न ताणए ।
संधाति जीवितं चेव कम्मणा उ तिउद्दति ॥५॥ वित्तं सोदरिया चेव सिलोगो । अधवा जं वुत्तं "अण्णमण्णेहि मुच्छिते" [सू० गा० ४] त्ति एषा मूर्छा न त्राणाय भवतीत्यपदिश्यते 'वित्तं सोदरिया चेव । विद्यत इति वित्तं, तं तिविधं सचित्तादी । सचित्तं त्रिविधं दुपयादि १ अचित्तं हिरण्णादि २ मीसयं तिविधं तदेव दुपदादि वक्तव्यम् ३ । सोदरिया णाम भाता भगिणी गालबद्धा वा समाणोदरिका सहोदरिका मनुष्यजातयो गृह्यन्ते, तत्रापि ये तैमाश्रिता अपरिचयंतो य कधं त्रोटयति(न्ति)?, इहापि ताव भवे ज्ञातयो परिग्रहश्च न त्राणाय, किमङ्ग पुण प्रेत्येति २, पालकपादच्छेदोदाहरणं [आव० हारि० वृत्ति पत्र ६८१, आव० चूर्णी भाग २ पत्र १६९] वक्तव्यम् । किश्च-यन्निमित्तमसौ परिग्रहः परिगृह्यते तदप्यसञ्जातानां संधाति जीवितं चेव, समस्तं धाति संधाति मरणाय धावति, जीवनवत् कामभोगाऽपि हि अग्नि-चौरादिविनाशाय बाधंति (धावंति) । एवं जीवितं कामभोगांश्चानित्यात्मकं जानीहि । मूछानामस्य कर्माणि बध्यन्ते, तेभ्यः स्वयं तिउद्देज ताणि वा तोडेज्ज । अधवा न केवलं मनसा
१ ताणते खं १॥ २ संखाए जीवितं खं १ ख २ पु १ पु २ चूपा. वृ० दी० ॥ ३ कम्मुणा खं १॥ ४ तमात्रिता पु० विना ॥ ५ रिवयं वा मो०॥ ६ आवश्यकचर्णिकृता पालकस्थाने सुलस इति नाम निर्दिष्टमस्ति, तत् किल पालकस्य नामान्तर सम्भावनीयम् ॥ ७ मूर्च्छतामस्य मु.॥
Jain Educati
o
nal
For Private & Personal Use Only
Vijainelibrary.org