SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं स्यगडंग पढमो सुयक्खंधो सुत्तं १समयज्झ यणं पढमुरेसो ॥२८॥ X कर्माणि त्रोडेज्ज, इतरथाऽपि हि कर्माणि चेव त्रोडिजंति । पठ्यते च–“संखाए जीवितं चेव कम्मणा उ तिउद्धृति"। संखाए त्ति ज्ञात्वा जाणणासंखाए 'अणिचं जीवितं' ति, तेण कम्माई कम्महेतू य त्रोडेज ॥५॥ ६. एते गंथे विउक्कम्म एगे समण-माहणा। अयाणंता वियोसिया सत्ता कामेसु माणवा ॥६॥ एते गंथे विउक्कम्म० सिलोगो। तत्राऽऽरम्भग्रहणेन तिणि आसवा पाणातिवातादयो गहिता, परिगहगहणेण मेहुण-परिग्गहा गहिता भवंति । अधवा समयः प्रस्तुतः, ते सामयिकाः एते गंथे विउकम्म, एते इति ये प्रागुद्दिष्टाः "चित्तमंतमचित्तं वा" [सू० गा० २] अधवा “वित्तं सोदरिया" [ सू० गा० ५]। आरंभ-परिग्गहो वा प्रध्यते येन स ग्रन्थः, ग्रन्थमात्रं वा ग्रन्थः, तं ग्रन्थं ग्रन्थहेतूंश्च विविधमुत्क्रान्ता विउक्कंता, अथवा विविधैः प्रकारैः उकामंति विउकमंति, विउक्कमित्ता पुणरवि तेसु चेव वटुंति, यथा शाक्यादयो, एगे त्ति नास्मदीयाः, श्रमणाः शाक्यादयः, माहणाः परिव्राजकादयः। | अयाणंता वियोसिया, अयाणता विरति-अबिरतिदोसे य, विविधं ओसिता विओसिता, बद्धा इत्यर्थः, बीभत्स वा उत्सृता "विउस्सिता" । कामाः शब्दादयः । मनोरपत्यानि मानवाः। अथवा एतान् सचित्तादीन ग्रन्थान् अतिक्रम्य अस्मन्मतका अपि एके न सर्वे समणा लिंगत्था माहणा समणोवासगा, तत्पुरुषो वा समासः, श्रमणा एव माहणा श्रमणमाहणाः, नैश्चयिकनयं प्रतीत्य ते हि अयाणका एव, ये ये ज्ञानोपदेशे न तिष्ठन्ति पासत्थादयो ते वि परतित्थिया इव अपारगा, किमंग पुण कामभोगपवित्ता गृहस्था अप्पसत्थिच्छा कामेसु इच्छाकामेसु मयणकामेसु वा सत्ता? ॥६॥ १ विउस्सित्ता ख १ चूपा. वृ० दी । विओसित्ता खं २ ॥२ कामेहिं मा ख १ ख २ पु १ पु २ ॥३शक्त्यादयो चूसप्र.॥ ॥२८॥ Jain Education For Private & Personal Use Only DO
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy