SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ वुत्ता ओहतो समयपरिक्खा । इदाणिं विभागेण परतित्थियाण तिणि तिसट्ठाणि पावादियसदाणि परिक्खिजति । तत्थ पुत्वं पंचमहब्भूतवादिणो भवंति, उद्देसत्याधिकारे य भणितं-"महपंचभूत एक्कप्पये अ तजीवतस्सरीरी य" [नि० गा० २७] तत्थ पंचमहाभूतियाण समयं परूवेति भगवं ७. संति पंच महन्भूता इहमेगेसि आहिता । पुढवी आऊ तेऊ वाऊ आगासपंचमा ॥७॥ संति पंच महन्भूता सिलोगो । संतीति विद्यन्ते, पञ्च, महाहणं तन्मात्रज्ञापनार्थम् , भूतानि पृथिव्यापस्तेजो वायुराकाशमिति, इहेति इह मनुष्यलोके एगेसिंण सव्वेसि, जे पंचमहब्भूतवाइया तेसिं एवं आहिता आख्याताः । तत्र यो ह्यस्मिन् शरीरके कठिनभावो तं पुढविभूतं, यावत् किश्चिद् रूपं तं आउभूतं, उसिणस्वभावो कायामिश्च तेउभूतं, चलस्वभाषं उच्छासनिःश्वासश्च वातभूतं, बदनादिशुषिरस्वभावमाकाशम् ॥ ७ ॥ ८. एते पंच महन्भूता तेब्भो एगो त्ति आहिता। अध तेसिं विसंयोगे विणासो होति देहिणं ॥८॥ १ प्रावादुकशतानि ॥ २ पुव्वमेव पंच मु.॥ ३°सिमाहिया खं २ पु १ पु २॥ ४ यत् किश्चिद् द्रवं तं मु.॥ ५ते भो! एगो चूपा । ते भो! एको खं २ पु १ पु २॥ ६अह तेसि विणासे णं विसं १ पु१दी। अह एसि विणासे | उ वि सं २ पु २ वृ०॥ ७ देहिणो खं १ ० दी.॥ Jain Education Intematonal For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy