________________
वुत्ता ओहतो समयपरिक्खा । इदाणिं विभागेण परतित्थियाण तिणि तिसट्ठाणि पावादियसदाणि परिक्खिजति । तत्थ पुत्वं पंचमहब्भूतवादिणो भवंति, उद्देसत्याधिकारे य भणितं-"महपंचभूत एक्कप्पये अ तजीवतस्सरीरी य" [नि० गा० २७] तत्थ पंचमहाभूतियाण समयं परूवेति भगवं
७. संति पंच महन्भूता इहमेगेसि आहिता ।
पुढवी आऊ तेऊ वाऊ आगासपंचमा ॥७॥ संति पंच महन्भूता सिलोगो । संतीति विद्यन्ते, पञ्च, महाहणं तन्मात्रज्ञापनार्थम् , भूतानि पृथिव्यापस्तेजो वायुराकाशमिति, इहेति इह मनुष्यलोके एगेसिंण सव्वेसि, जे पंचमहब्भूतवाइया तेसिं एवं आहिता आख्याताः । तत्र यो ह्यस्मिन् शरीरके कठिनभावो तं पुढविभूतं, यावत् किश्चिद् रूपं तं आउभूतं, उसिणस्वभावो कायामिश्च तेउभूतं, चलस्वभाषं उच्छासनिःश्वासश्च वातभूतं, बदनादिशुषिरस्वभावमाकाशम् ॥ ७ ॥
८. एते पंच महन्भूता तेब्भो एगो त्ति आहिता।
अध तेसिं विसंयोगे विणासो होति देहिणं ॥८॥ १ प्रावादुकशतानि ॥ २ पुव्वमेव पंच मु.॥ ३°सिमाहिया खं २ पु १ पु २॥ ४ यत् किश्चिद् द्रवं तं मु.॥ ५ते भो! एगो चूपा । ते भो! एको खं २ पु १ पु २॥ ६अह तेसि विणासे णं विसं १ पु१दी। अह एसि विणासे | उ वि सं २ पु २ वृ०॥ ७ देहिणो खं १ ० दी.॥
Jain Education Intematonal
For Private
Personal Use Only
www.jainelibrary.org