SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं पूयगडंग सुयक्खंधो सुत्र ॥२९॥ १ समयज्झ यणं पढमुद्देसो एते पंच महब्भूता० सिलोगो । एते इति ये उद्दिष्टाः, तेभ्य एक आत्मा भवति, पिष्ट-कण्वो(किण्वो)दकनिमित्तायाः सुराया मदवत् । अथवा-"ते भो! एगो" त्ति सिरसामनणं । एवमाख्याति-भौतिकोऽयं लोकः, चेतनमचेतनद्रव्यं सर्व भौतिकम् । अध तेसिं [विसंयोगे, अथ इति अव्ययं निपातः, तेषामिति तेषां भूतमयानां प्राणिनां विगतः संयोगो विसंयोगो, विणासो होति देहिण, विणासो नाम पञ्चस्वेव गमनम् , पृथिवी पृथिवीमेव गच्छति, वं शेषाण्यपि गच्छन्ति । उक्तं हि जध मजंगेसु मओ वीसुमदिट्ठो वि समुदये होउं । कालंतरे विणस्सति तध भूतगणम्मि चेतण्णं ॥१॥ अस्योत्तरम्पत्तेयमभावातो ण रेणुतेल्लं व समुदये चेता। मजंगेसुं तु मदो वीसं पि ण सव्वसो पत्थि ॥ २ ॥ भमि-धणि-वितण्हयादी पत्तेयं पि हु जधा मदंगेसु । तध जइ भूतेसु भवे ता तेसिं समुदये होज्ज ॥ ३ ॥ जइ वा सव्वाभावो वीसुं तो किं तदंगणियमोऽयं? । तस्समुदयणियमो वा? अण्णेसु वि तो हविजाहि ॥ ४ ॥ तैस्सा(भस्म-)गोमयादिषु । भूताणं पत्तेयं पि चेतणा समुदए दरिसणातो । जध मजंगेसु मयो मति त्ति हेऊ ण सिद्धोऽयं ॥५॥ [विशेषा० गा० १६५१-५५] १भवे चेता तो समुदये इति विशेषावश्यके पाठः ॥ २ "समुदितेषु तद्भस्म-गोमयादिषु मदः स्यात्" इति विशेषावश्यकस्खोपज्ञटीकायाम् । “भस्मा-ऽम्लादिमेलकादावपि स्यान्मदशक्तिः" इति विशेषा० कोण्या टीकायाम् पत्र ५१७ । “भस्मा-ऽश्म-गोमयादिषु समुदितेषु" इति विशेषा० मलधारीटीकायाम् पत्र ७०७ ॥ ॥२९॥ Jain Educa ational For Private & Personal Use Only AATMainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy