________________
QX8X8XX
१८७. गंतुं तात ! पुणाऽऽगच्छे ण तेणासमणो सिया । अकाम परकमंत को तं वारेतुमरहति ? ॥ ७ ॥
१८७. गंतुं तात ! पुणाऽऽगच्छे० सिलोगो । गत्वा स्वजनपक्षं दृष्ट्वा पुनरागमिष्यसि न हि त्वं तेनाश्रमणो भविष्यसि यस्त्वं स्वजनमबैलोकयित्वा पुनरायास्यसि । अकामकं परकमंत, अकामको नाम अँणच्छिओ, परकमंत ति जयंतं । अथवा यदा त्वं परं (?) प्राप्य निष्क्रान्तो भविष्यसि भुक्तभोगित्वात् तदा अकामकं पराक्रमन्तं को तं वारेतुमर्हति ? ।। ७ ।। धरेन्तगं वा पव्वइयगं भांति
१८८. जं किंचि अणगं तात । तं पि सव्वं समीकतं । हिरण्णं ववहाराती तं पि दासामो ते वयं ॥ ८ ॥
१८८, जं किंचि अगं तात ! तं पि सव्वं समीकतं० [सिलोगो । समीकतं ति वा ] उत्तारियं ति वा विमो [C] वा । हिरण्णं ववहाराती, जो वा णियगो खीणभंडमुल्लो पव्वइतो तं भणति - हिरण्णं ते कताकतं दासामो, आदिग्रहणात् सुवणं वा भंडमुलं वा दासामो जेणेव ववहरिस्ससि, व्यवहारार्थं व्यवहाराय । अपि पदार्थादिषु तच ते दासामो, अन्यच्च यद् वक्ष्यसि ।। ८ ।।
१ पुणो गच्छे खं २ पु १ पु २ ॥
२ ण याय तेण समणो खं २ । ण तेण समणो खं १ पु १ । नेएण समणो पु २ ॥ ३ मगं परकम्म को ते वा° खं १ ख २ पु १ । 'मगं परकंत को ते वा' पु २ ॥ ४धारेतु वृपा० दीपा० ॥ ५ 'मवलोक्य पुन पु० ॥ ६ अकामं ते परक्कमं अकामको चूसप्र० ॥ ७ अनर्थिक इत्यर्थः ॥ ८ 'घरेन्तगं' ऋणवन्तम् इत्यर्थः ॥ ९ समीगयं खं १ खं २ ॥ १० दासामु नं १ खं २ पु१ पु २ ।।
Jain Educationational
For Private & Personal Use Only
wwww.jainelibrary.org.