SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ णिज्जुतिचुण्णिजयं सूयगडंग सुत् पढमो सुयक्खंधो ॥१०॥ ३ उवसग्गपरिणज्झयणं बिइउद्देसो OXOXOXOXOXOXOXOXOXOXOX १८५. उत्तरा महुरुल्लावा० सिलोगो। उत्तरा नाम प्रतिवर्षमुत्तरोत्तरजातकाः समघटच्छिन्नगाः । पठ्यते च- "इतरा मधुरोल्लावा" इतरा णाम खुडुलगा अव्यक्तमहुरोल्लावकाः । पुत्ता ते तात! खुड्डगा, तात इत्यामश्रणम् , खुड्डग त्ति अप्राप्तवयसः अकर्मयोग्या वा। भारिया ते णवा तात!, भरणीया भार्या, नवा नाम नववधूः अप्रसूता गर्भिणी वा । मा सा अण्णं जणं गमेज उब्भामए वा करेज, जीवंत एव तुमम्मि अण्णं पतिं गेण्हेजा ततो तुज्झ वि अद्धिती भविस्सति, अम्ह वि य जणे छायाघातो अवण्णओ य भविस्सतीति ॥ ५॥ किश्व-जो जधा पुव्बमासी तस्स हि स एव उवसग्गो पायो भवति, यो नान्यथा ब्रवीति । तद्यथा-यः कृष्यादिकर्मपराजितः तं दृष्ट्वा ब्रुवते १८६. एहि ताव घरं जामो मा तं कम्मसहा वयं । बितियं पितात! पासामो जामो ताव सयं गिहं ॥ ६॥ १८६. एहि ताव घरं जामो० सिलोगो । जाणामो-जधा तुमं अतिकम्मा भीतो पव्वइतो, इदाणिं वयं कम्मसमत्था कम्मसहा कम्मसहायकत्वं प्रति भवतः, तदिदानी कुमार ! [किं] अतिभणिएण ? चंपगाणि वि हत्थेण मा छिवाहि, तणं वा उक्खिवाहि-त्ति दूरगतं च णं दह्ण भणंति । आसणं वा गृहम्-आगच्छ, बितियं पि तात! पासामो जामो ताव सयं गिहं, बितियं पि तात! पासामो, स्वे गृहे तिष्ठन्तमिति वाक्यशेषः, बितियं पि ताव पेच्छामु सव्वाइं णियल्लगाइं॥६॥ ॥१०३॥ १विय अद्धितीया भविवा० मो० ॥ २ ताय! खं १ खं २ पु १ पु २ दी० ॥ ३ बीयं खं १ पु१पु२॥ ४ ताया! पु२॥ ५जामुखं १ खं २ पु१पु २ ॥ Jain Educati o nal For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy