SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ शृण्वन्तीति श्रवाः आणा - उबवाय वयणणिसे य चिट्ठति । समानोदराः सोदराः । सोदरग्रहणाद् अन्येऽपि ताव एकपित्रादयो छंडिजंति सुहं, न तु सोदराः ॥ ३ ॥ किञ्च १८४. मातरं पितरं पोस एवं लोगो भविस्सति । एवं खु लोइयं तात ! 'जे पालंति उ मातरं ॥ ४ ॥ १८४. मातरं पितरं पोस० सिलोगो । मातापितरौ हि शुश्रूषार्हो ताविदानीं पुष्णाहि । एवं लोको भविष्यतीति अयं परश्च । अस्मिंस्तावद् यशः कीर्त्तिश्च भवति मङ्गलं च । उक्तं हि - गुरवो यत्र पूज्यन्ते यत्र धान्यं सुसम्भृतम् । अदन्तकलहो यत्र तत्र शक्र ! वसाम्यहम् ॥ १ ॥ [ ] ण सुस्सूसंति, तेण तेसिं परलोकञ्च भवति गुरुशुश्रूषया । एते हि पदीवसत्थिया समणगा भवंति जे माया- पितरं गुरुपडिणीयाणं कतो लोगो धम्मो वा भविस्सति ? ॥ ४ ॥ किञ्चान्यत् १८५. उत्तरा महुरुल्लावा पुत्ता ते तात ! खुड्डगा । सूयगड १८ Jain Education International भारिया ते णवा तात ! मा सा अण्णं जणं गमे ॥ ५ ॥ १ एस पु१ ॥ २ लोए भविस्सती खं १ पु १ पु २ ॥ ३ एयं खं १ पु १ ॥ ४ खलु खं २ ॥ ५ जे पोसेति उ मातरं खं १ । जो पोसह उ मायरं पु १ । जे पोसे पिउ-मायरं पु २ ॥ ६ इतरा मधुरोल्लावा चूपा० । उत्तरा मधुरोल्लावा खं १ खं २ ० दी० ॥ ७ अण्णजणंगमा पु २ ॥ For Private & Personal Use Only BXCXXXCXCXCXX18 www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy