________________
शृण्वन्तीति श्रवाः आणा - उबवाय वयणणिसे य चिट्ठति । समानोदराः सोदराः । सोदरग्रहणाद् अन्येऽपि ताव एकपित्रादयो छंडिजंति सुहं, न तु सोदराः ॥ ३ ॥ किञ्च
१८४. मातरं पितरं पोस एवं लोगो भविस्सति ।
एवं खु लोइयं तात ! 'जे पालंति उ मातरं ॥ ४ ॥
१८४. मातरं पितरं पोस० सिलोगो । मातापितरौ हि शुश्रूषार्हो ताविदानीं पुष्णाहि । एवं लोको भविष्यतीति अयं परश्च । अस्मिंस्तावद् यशः कीर्त्तिश्च भवति मङ्गलं च । उक्तं हि -
गुरवो यत्र पूज्यन्ते यत्र धान्यं सुसम्भृतम् । अदन्तकलहो यत्र तत्र शक्र ! वसाम्यहम् ॥ १ ॥
[
]
ण सुस्सूसंति, तेण तेसिं
परलोकञ्च भवति गुरुशुश्रूषया । एते हि पदीवसत्थिया समणगा भवंति जे माया- पितरं गुरुपडिणीयाणं कतो लोगो धम्मो वा भविस्सति ? ॥ ४ ॥ किञ्चान्यत्
१८५. उत्तरा महुरुल्लावा पुत्ता ते तात ! खुड्डगा ।
सूयगड १८
Jain Education International
भारिया ते णवा तात ! मा सा अण्णं जणं गमे ॥ ५ ॥
१ एस पु१ ॥ २ लोए भविस्सती खं १ पु १ पु २ ॥ ३ एयं खं १ पु १ ॥ ४ खलु खं २ ॥ ५ जे पोसेति उ मातरं खं १ । जो पोसह उ मायरं पु १ । जे पोसे पिउ-मायरं पु २ ॥ ६ इतरा मधुरोल्लावा चूपा० । उत्तरा मधुरोल्लावा खं १ खं २ ० दी० ॥ ७ अण्णजणंगमा पु २ ॥
For Private & Personal Use Only
BXCXXXCXCXCXX18
www.jainelibrary.org.