________________
पढमो सुयक्खंधो
णिज्जुत्तिचुण्णिजुयं सूयगडंग
सुतं ॥१०२॥
उवसग्गपरिणज्झयणं पढमुद्देसो
FOXOXOXOXOXOXOXOXOXXX
पोसणे तात! पुट्ठो सि कस्स परिच्चयासि णे? ॥२॥ १८२. अप्पेगे णातयो दिस्स० सिलोगो । अपिः पदार्थसम्भावने । एके न सर्वे ज्ञातयो माता-पित्रादि पव्वयंत पुत्वपव्वइतं वा दटूर्ण रुयंति । किधं ?, किवण-करुणाणि-"नाध! पिय! कंत! सामिय!"।[ परिवारिया दव्वतो भावतो य । वयं वृद्धा कर्मासहिष्णवः, तदिदानी पोसाहि णे, आबाल्यात् पुट्ठो मौदादिभिः ॥ २॥
१८३. पिता ते थेरतो तात! ससा ते खुड्डिया इमा।
भातरो ते संवा तात! सोदरा किं जहासिणे? ॥३॥ १८३. पिता ते थेरतो तात० सिलोगो । तात ! इत्यामन्त्रणम् । उक्तं हिपिता ते स्थविरो तात! वयं च गतयौवनाः । न च तत् कर्म जानासि यज्जानात्यपरो जनः॥१॥ ___ त्वां हि मुक्त्वा अस्यां दशायां कोऽन्यः पोषयिष्यति । तं तु सद्भावतो ब्रूते, कौतुकाद्वा अन्येष्वपि पुत्रेषु विद्यमानेषु ब्रवीति—पोसणे तात! पुट्ठो सि, कस्स णाम तुमं अम्हे अणाहाई परिचयसि ? । किश्च-कश्चिद् ना [जनैः] सुहृद्भिर्वा निष्क्रामन्नुपदिश्यते-पिता ते थेरतो तात !, थेरगो दंडधरितग्गहत्थो अत्यन्तदशां प्राप्तः युक्तं त्वयि जीवमाने मल्लपिंडमडतो ? कथं च तव धर्मः स्यादस्मिन् विलपमाने । स्वसा नाम ते भगिनी, सा य खुड्डुलिया भद्र ! बृहत्तमा कन्या वा, कोऽस्या निर्वहणं करिष्यति ? । एवमादीणि कार्यसहस्राणि संताणि असंताणि वा उदीरति । भातरो ते सवा तात!
१कस्स तात! चयासि णो खं १ खं २ पु २ ० दी। कस्स ताय ! जहासि णे पु१॥ २ मात्रादिभिरित्यर्थः ॥ ३पिता तथे खं १ | पिया य थे° पु२॥ ४सया पु १। सगा खं १ ख २ पु २ वृ० दी०॥ ५चयासि खं २ वृ० दी.॥
॥१०२॥
Jain Educa
t ional
For Private & Personal Use Only
www.jainelibrary.org