________________
[उवसग्गपरिणाए बिइओ उद्देसओ] स एव उपसर्गाधियारो अणुवत्तत एव । १८१. अध इमे सुहमा संगा भिक्खूणं जे दुरुत्तरा।
जत्थं मंदा विसीदति ण चएत्ता जवइत्तए ॥१॥ १८१. अध इमे सुहुमा संगा० सिलोगो । अथेत्यानन्तर्ये, पडिलोमोवसग्गा गता, इदाणिं अणुलोमा । उक्तं हि"पढमम्मिय पडिलोमा णाती अणुलोमगा य बितियम्मि।" [नि० गा० ४१] सुहमा णाम णिउणा, न प्राणव्यपरोपणवत् स्थूरमूर्तयः, उपायेन धर्माच्यावयन्ति । उक्तं हि-"शक्यं जीवितविघ्नकरैरप्युपसर्गरुदीर्णैः माध्यस्थ्यं भावयितुम् ।" [ ] अनुलोमा पुण पूजा-सत्कारादयः भिक्खूणं दुरुत्तरा भवंति । वक्ष्यति हि-"पाताला व दुरुत्तरा" [श्लो० १९२] सज्जते यत्र स सङ्गः। संगो त्ति वा विग्यो त्ति वा बक्खोडो त्ति वा एगहुँ । अल्पसत्त्वानां दुस्तराः न तु सत्त्ववताम् । जत्थ मंदा विसीदंति, मंदा उक्ताः, विसेसेण सीयंति । ण चएत्ता णाम असकेंता जवइत्तए त्ति वा लाढेत्तए त्ति वा एगलैं॥१॥
१८२. अप्पेगे णातयो दिस्स रुयंति परिवारिया। १ अहिमे खं १ ख २ पु १ पु २ वृ० दी०॥२'त्थ एगे विखं १ ख २ पु १ पु २ वृ० दी. ॥३चएंति खं १। चयति खं २ पु१ पु २ । “शक्नुवन्ति" इति वृत्ति-दीपिकाकारौ ॥ ४ जवित्तए खं १ पु२ । जहित्तए खं २ पु १॥ ५ नायया खं १ पु २ । णायओ खं २ पु१॥ ६ दिस्सा खं १ ख २॥ ७ रोयंति खं १ खं २ पु १ पु २ ॥ ८परियारिया पु१॥
Jain Education
national
For Private & Personal Use Only
Miyalinelibrary.org