SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजयं सूयगडंग पढमो सुयक्खंधो सुर्च ॥१०१॥ आवतिं पावेतो। इत्थी वा कुद्धगामिणी, जधा सा अचंकारितभट्टा [ दशाश्रु० म० ८ नि० गा० ५३-५६ चूर्णौ ] कुद्धा | गच्छतीति कुद्धगामिणी ॥ १६ ॥ १८०. एते भो! फरुसा फासा कसिणा दुरधियासगा। हत्थी वा सरसंवीता कीवा वसगा गया गिहं॥ १७॥ ति बेमि ॥ ॥तृतीयाध्ययनस्य प्रथमोद्देशकः ३-१॥ १८०. एतेभो ! फरसा फासा० सिलोगो।फरुसा नाम स्नेहवियुक्तैरुदीरिताः । दुक्खं अधियासिज्जति दुरधियासगा अप्पसत्तेहिं । ते अणधियासेमाणा हत्थी वा सरसंवीता शरप्रहारैरित्यर्थः, यथा रौद्रसङ्ग्रामे हस्तिनः शरसंवीता नश्यन्ति एवं भावसङ्ग्रामादपि परीसहपरायिता क्लीबा वशका नाम परीषहे वशकाः पुनरपि गृहं [गताः] गच्छन्ति गमिष्यन्ति च । पठ्यते च-"तिव्वसढगा गता गिहं । ति बेमि" तीवं शठाः तीव्रशठाः, तीत्रैर्वा शठाः तीव्रशठाः, तीरैः परीषहैः प्रतिहताः॥ १७ ॥ ॥ इति [तृतीयोपसर्गपरिज्ञाध्ययने उद्देशः] प्रथमः३-१॥ ३ उवसमगपरिणज्झयणं पढमुदेसो ॥ १.१॥ १ कसिणा फासा फरुसा दुर खं १ खं २ पु १ पु २ वृ० दी०॥ २ कीवाऽवस गया गिहं खं १ खं २ पु १ पु २ वृ० । तिब्वसढगा गता गिहं चूपा० । तिव्यसढे गया गिहं वृपा० ॥ Jain Educati onal For Private & Personal Use Only ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy