________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुर्च
॥१०१॥
आवतिं पावेतो। इत्थी वा कुद्धगामिणी, जधा सा अचंकारितभट्टा [ दशाश्रु० म० ८ नि० गा० ५३-५६ चूर्णौ ] कुद्धा | गच्छतीति कुद्धगामिणी ॥ १६ ॥
१८०. एते भो! फरुसा फासा कसिणा दुरधियासगा। हत्थी वा सरसंवीता कीवा वसगा गया गिहं॥ १७॥ ति बेमि ॥
॥तृतीयाध्ययनस्य प्रथमोद्देशकः ३-१॥ १८०. एतेभो ! फरसा फासा० सिलोगो।फरुसा नाम स्नेहवियुक्तैरुदीरिताः । दुक्खं अधियासिज्जति दुरधियासगा अप्पसत्तेहिं । ते अणधियासेमाणा हत्थी वा सरसंवीता शरप्रहारैरित्यर्थः, यथा रौद्रसङ्ग्रामे हस्तिनः शरसंवीता नश्यन्ति एवं भावसङ्ग्रामादपि परीसहपरायिता क्लीबा वशका नाम परीषहे वशकाः पुनरपि गृहं [गताः] गच्छन्ति गमिष्यन्ति च । पठ्यते च-"तिव्वसढगा गता गिहं । ति बेमि" तीवं शठाः तीव्रशठाः, तीत्रैर्वा शठाः तीव्रशठाः, तीरैः परीषहैः प्रतिहताः॥ १७ ॥
॥ इति [तृतीयोपसर्गपरिज्ञाध्ययने उद्देशः] प्रथमः३-१॥
३ उवसमगपरिणज्झयणं पढमुदेसो
॥ १.१॥
१ कसिणा फासा फरुसा दुर खं १ खं २ पु १ पु २ वृ० दी०॥ २ कीवाऽवस गया गिहं खं १ खं २ पु १ पु २ वृ० । तिब्वसढगा गता गिहं चूपा० । तिव्यसढे गया गिहं वृपा० ॥
Jain Educati
onal
For Private & Personal Use Only
ainelibrary.org