SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ १७८. अप्पेगे पलियंतम्मि चारो चोरो त्ति सुव्वयं । बंधंति भिक्खुयं बाला कसाय-वसणेहि य ॥१५॥ १७८. अप्पेगे पलियंतम्मि० सिलोगो । अपि एके न सर्वे, पडियंतं समन्तादन्तं परियन्तं । कस्य ? देशस्य । तस्मिन्नदेशे पर्यन्ते रीयन्तं कश्चिद् भाषन्ते-चारिकोऽयम् , चारयतीति चारकः, येषां परस्परविरोधः ते चारिकमित्येनं संवदन्ते । चोरं वा तं सुब्बयं पि सङ्गतं शोभनं व्रतम् । संकिता वा णिस्संकिया वा भूत्वा बंधति भिक्खुयं बाला, जधा गोसालो बद्धो आसीत् [भाव. नि. गा० ४८४] । कसाय-वसणेहि य त्ति, तत्पुरुषः समासः द्वन्द्वो वाऽयम् , सभावत एव केचित् साधून दृष्ट्वा कसाइजंति, वसणं केसिंच भवति-कप्पडिग-पासंडियाँ बाहेति णच्चावेंति वा ॥ १५ ॥ तेष्वेव पर्यन्तेषु मध्यदेशेषु वा कंचि रियमानं कश्चिद् बालो१७९. तत्थ दंडेण संवीते मुट्ठिणा अदु फलेण वा। णातीणं सरती बाले इत्थी वा कुद्धगामिणी ॥१६॥ १७९. तत्थ दंडेण संवीते. सिलोगो । दंडो णाम खीलो दंडप्पहारो वा । मुट्ठी मुट्ठीरेव । फलं चवेडाप्रहारः । संवीतः सम्प्रहत इत्यर्थः । णातीणं सरती बाले, जइ णाम णातयो केयि एत्थ होत्था(होता) भाति-मित्तादयो णाहमेवंविधां "यंतंसि खं १ ख २ १ पु २॥ २°वयणेहि खं १ ख २ पु १ पु २ पृ. दी० ॥ ३ या वा होति ण चूसप्र० ॥ ४ कैश्चिदु चूसप्र०॥ ५दंडेहिं खं २॥ ६सरए खं १ पु २॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy