________________
णिज्जुत्तिबुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
सुतं
॥१०
॥
३ उवसग्गपरिणज्झयर्ण पढमुदेस्रो
साक्षात् परलोको दृष्टः यन्निमित्तं क्लेशः सह्यते । क्लेशान् सहमानस्य हि परं मरणं सिया, तदप्यनिष्टम् , मरणमिहेच्छेद् यद्यसौ परलोकः स्यादिति, संदिग्वे तु परलोके किं दुःखेन तपसा कृतेन ? इति । अयमदर्शनपरीषहोपसर्गः ॥ १२॥ किश्च१७६. संतत्ता केसलोएणं बंभचेरपराइता।
समचरपराइता। तत्थ मंदा विसीदति मच्छा पविट्ठा व केयणे ॥१३॥ १७६. संतत्ता केसलोएण [सिलोगो] । समस्तं तप्ताः[संतप्ताः] । क्लिश्यन्त एभिराकृष्टा इति केशाः । दुःखभीरवो हि केचित् केसलोयपराजिता विपडिवजति तेषां स एवोपसर्गः । बंभचेरं इत्थिपरीसहो तेण पराइता उवसम्गिता अणुवसग्गिता वा तत्थ मंदा विसीदंति मच्छा पविहा व केयणे, केयणं णाम कडबल्लसंठितं, मच्छा पाणिए पडिणियत्ते उत्तारिजंति इत्यर्थः, खुमादी, तत्थ ते पविट्ठा वरागा सोयंति विसीदंति परिघोलंति जैया व पाणियं पि घुलितं ॥ १३ ॥
१७७. आयदंडसमायारा मिच्छासंठितभावणा।
हरिस-प्पदोसमावण्णा केयि लूसेंति अणारिया ॥१४॥ १७७, आयदंडसमायारा० सिलोगो । आत्मानं दण्डयितुं शीलं येषां ते भवन्ति आत्मदण्डसमाचाराः । मिच्छत्तसंठिता भावणा जेसिं ते भवंति मिच्छासंठितभावणा। ते नु कथमात्मानं दण्डयन्ति ? उच्यते, ते साधून दृष्ट्वा हर्षात् | प्रदोषाद्वाऽवपिट्टेन्ति, जधा सो पुरोहितपुत्रः। केयि त्ति ण सव्वे, लूसेंति अक्कोसेंति पिटुंति य, अनार्या सणादीहिं ३ ॥१४॥
१ पराजिया खं १ खं २ पु १॥ २च्छा विट्ठा खं १ पु २॥ ३ जया वि पाणियं धुलितं पु०॥ ४ लूसंतऽणारिता खं २ पु १ पु २ । लूसंति णारिया खं १॥ ५पञ्चकल्पमहाभाष्ये एतदुदाहरण द्रष्टव्यम् ॥
॥१०
॥
Jain Education international
For Private & Personal Use Only
owww.jainelibrary.org