________________
१७४. एवं विप्पडवण्णेगे अप्पणा उ अजाणगा ।
तमातो ते तमं जंति 'मंदा मोहेण पाउता ॥ ११ ॥
१७४. एवं विप्पडिवणेगे० सिलोगो । एवं अनेन प्रकारेण, न सम्यक् प्रतिपन्नाः विप्रतिपन्नाः, एगे मिध्यादृष्टयः स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति । अज्ञानं हि तमः, ते ततो अण्णाणतमातो तमंतरं कायाइ उक्कोसकालद्वितीयं मोहणिज्जं कम्मं बंधंति, एवं णाणावर णिज्जं दंसणावरणिजं, एगिंदियादिसु वा एगंततमासु जोणीसु उववज्जंति, णिचंधकारेसु वारसु । बुद्धीए मंदा । मोहो अण्णाणं । पाउता छण्णा । अधवा - " मतिमंदा इत्थिगाउ या " मंदविण्णाणा उ स्त्री मोहेन ॥ ११ ॥ उक्ताः शब्दाः । इदाणिं फासा
Jain Education emnational
१७५. पुट्ठो य दंस-मसएहिं तणफासमचाइता ।
न मे दिट्ठे परे लोएँ किं परं मरणं सिया ? ॥ १२ ॥
१७५. पुट्ठो य दंसमसएहिं० सिलोगो | सिंधु-तामलित्तिगादिसु विसएसु अतीव दंसगा भवति, अप्रावृतास्ते भृशं बाध्यमानाः शीतेन च अत्थरण पाउरणट्टताए तणाई सेवमाणा तेहिं विज्झंति अचाइता अधियासमिति वाक्यशेषः । इदं च दुःखमपि सह्यते यदि नाम परः लोकः स्यात्, स च न मे दिट्ठे परे लोए किं परं मरणं सिया, न हि मयाऽन्येन वा स २ पाउडा खं १ ख २ पु १५२ ॥ ३ चायिया खं १ | चाइया पु१ पु २ ॥ ५ अणधि चूसप्र० ॥
१ मतिमंदा इत्थिगाउ या चूपा० ॥ ४५ जइ परं खं १ खं २ पु १ पु २ वृ० दी० ॥
For Private & Personal Use Only
XXXXXXXXXXXX8
ainelibrary.org