SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७४. एवं विप्पडवण्णेगे अप्पणा उ अजाणगा । तमातो ते तमं जंति 'मंदा मोहेण पाउता ॥ ११ ॥ १७४. एवं विप्पडिवणेगे० सिलोगो । एवं अनेन प्रकारेण, न सम्यक् प्रतिपन्नाः विप्रतिपन्नाः, एगे मिध्यादृष्टयः स्वयमजानकाः न च ज्ञानवतां शृण्वन्ति । अज्ञानं हि तमः, ते ततो अण्णाणतमातो तमंतरं कायाइ उक्कोसकालद्वितीयं मोहणिज्जं कम्मं बंधंति, एवं णाणावर णिज्जं दंसणावरणिजं, एगिंदियादिसु वा एगंततमासु जोणीसु उववज्जंति, णिचंधकारेसु वारसु । बुद्धीए मंदा । मोहो अण्णाणं । पाउता छण्णा । अधवा - " मतिमंदा इत्थिगाउ या " मंदविण्णाणा उ स्त्री मोहेन ॥ ११ ॥ उक्ताः शब्दाः । इदाणिं फासा Jain Education emnational १७५. पुट्ठो य दंस-मसएहिं तणफासमचाइता । न मे दिट्ठे परे लोएँ किं परं मरणं सिया ? ॥ १२ ॥ १७५. पुट्ठो य दंसमसएहिं० सिलोगो | सिंधु-तामलित्तिगादिसु विसएसु अतीव दंसगा भवति, अप्रावृतास्ते भृशं बाध्यमानाः शीतेन च अत्थरण पाउरणट्टताए तणाई सेवमाणा तेहिं विज्झंति अचाइता अधियासमिति वाक्यशेषः । इदं च दुःखमपि सह्यते यदि नाम परः लोकः स्यात्, स च न मे दिट्ठे परे लोए किं परं मरणं सिया, न हि मयाऽन्येन वा स २ पाउडा खं १ ख २ पु १५२ ॥ ३ चायिया खं १ | चाइया पु१ पु २ ॥ ५ अणधि चूसप्र० ॥ १ मतिमंदा इत्थिगाउ या चूपा० ॥ ४५ जइ परं खं १ खं २ पु १ पु २ वृ० दी० ॥ For Private & Personal Use Only XXXXXXXXXXXX8 ainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy