SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो ३ उवसमगपरिणज्झयणं पढमुद्देसो णिज्जुत्ति- जातीए पंथा उच्छूढा तेण णियणा हिंडंति, ण य दत्ताई दाणाई तेण न लभंति, लद्धं पि य ण गेण्हंति, ण वा उद्गाणि दत्ताणि | चुण्णिजुयं X| तेण ताणि ण पिबंति । जे एते एवजीविणो त्ति जे एते एवंजीवणसीला, तं जधा-कंजिग-उसिणोदगादीहिं अन्ताहारेण | सूयगडंग- य जीवंति । पठ्यते च-"तदारवेतणिजे ते" जेहिं चेव दारेहिं कतं तेहिं चेव वेदिजति त्ति तदारवेदणिजं । जधा-अदत्त सुतं दाणा तेण ण लभंते, सेसं तधेव ॥ ९ ॥ ॥९९॥ १७३. अप्पेगे वैई जुंजंति चरगा पिंडोलगाऽहमा । मुंडा कंडविणटुंगा उजल्ला असमाहिता ॥१०॥ १७३. अप्पेगे वई जुजंति० [सिलोगो] । अप्येके न सर्वाः (सर्वे ) वाचं झुंजंति वाचमुदीरयन्तीत्यर्थः । अहो ! एते चरगा पिंडोलगा पिंडेसु दीयमानेसु उल्लेंति पिंडोलगा। अधमा णाम अधमजातयः, ब्राह्मणा झुत्तमाः, क्षत्रियाः वैश्या मध्यमाः, शूद्रा अधमाः । ब्राह्मणस्य किल भिक्षा इष्टा क्षेत्रियर्षीणां च, शेषास्तु यद्यटन्ति केशं कुर्वन्ति ते तत् पिण्डं ति । मुण्डेति अशिखाः । स्वेद-मल-मत्कुणादिभिः खाद्यमाना अङ्गुल-नखशुक्ति-शलाकादीनां कण्डुकितमागैः विणटुंगा । उजल्ल | त्ति उवचितजल्ला मलसकटाच्छादिताङ्गाः । "उज्जाय" त्ति वा पठ्यते च, उजातो मृगो नष्ट इत्यर्थः, उज्जातमृगसमाः। असमाहित त्ति अशोभना विवृताङ्गत्वात् , अथवा असमाहिता दुक्खिता ॥ १०॥ १ नग्मा इत्यर्थः ॥ २ वयि खं २ । वति खं १॥३नगिणा खं १ ख २ पु १ पु २० दी०॥ ४ उज्जाया चूपा०॥ ५ क्षत्रिये कृषी, अवशेषास्तु अवलगन्ति क्लेशं कुर्वन्ति तेन तत् पिंडोलगा । मुंडे मुद्रिते ॥ ६ यद् घटन्ति पु०॥ ७ अशिषाः चूसप्र.॥ ॥ ९९॥ Jain Education International For Private Personal Use Only Latw.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy