________________
१७१. अप्पेगे खुज्झितं भिक्खू सुणी दसति लूसए।
तत्थ मंदा विसीदति तेऊंपुट्ठा व पाणिणो॥८॥ १७१. अप्पेगे खुज्झितं भिक्खू० सिलोगो । अपि एके न सव्वे । खुज्झितो णाम क्षुधितः पिपासुर्वा, तं श्रुत्-तृष्णाप्रतियोगार्थमदन्तं सुणी दसति, श्वसतीति सुणी, लूषयतीति लूपकः भक्षक इत्यर्थः । तत्थ मंदा विसीदति संयमोद्यम प्रति सीदन्ति । दिलुतो-तेऊपुट्ठा व पाणिणो, तेजो नाम अग्निस्तेन दवाग्निना अन्यतमेन वा तेजसा शश-मूषक-मार्जार-कोलवृक-क्षुपक-लता-वितान-वृक्षादयो दह्यमानाः सङ्कुचन्ति । प्राणिग्रहणात् सर्वप्राणिनोऽपि दह्यमाना विसीदन्ति ॥ ८ ॥
१७२. अप्पेगे परिभासंति पाडिपंथियमागता।
पंडियारगता एते जे एते एवजीविणो ॥९॥ १७२. अप्पेगे पडि(रि)भासंति. सिलोगो । समन्ताद् भाषन्ते परिभाषन्ते । पद्यतेऽनेनेति पन्थाः, पन्थानं प्रति योऽन्यः पन्थाः स प्रतिपथः प्रतिपन्था वा, तेन गच्छतीति प्रातिपथिकः, तं गामाणुगामं रीयंत केइ पाडिपंथगाः पडिभासंति ।
अथवा यो यस्य विलोमकः स तस्य प्रातिपथिको भवति, ते तु सर्वे एव कुतीर्थाः सन्मार्गविलोमकाः । कथम् ? अणुसोय| पट्ठिए बहुजणम्मि साधवो हि प्रतिश्रोतसा मोक्षमभि प्रस्थिताः, कुतीर्थास्त्वनुश्रोतसा । किं भाषन्ते ? पडियारगता एते, करणं कृतिर्वा कारः, कारं प्रति योऽन्यः कारः प्रतिकारः, तं गताः पडियारगताः पडियाई कम्माई वेदंति, एतेहि अण्णाए
१ जुज्झितं खं १ ख २ पु २ । झुज्झियं पु १। खुधियं वृ० दी० ॥ २ भिक्खुं खं १ ख २ पु १ पु २॥ ३ डसइखे १ पु १ पु २॥ ४ तेउपुखं २ पु २ तेजपुखं १ पु १॥ ५पडिभा ख २ वृ० दी० ॥ ६ तद्दारवेतणिज्जे ते जे एते चूपा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org