SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजुयं सूयगडंग सुत्तं सुयक्खंधो ३ उवसम्गपरिणज्झयर्ण पढमुद्देसो १६९. सदा दत्तेसणा दुक्खं जायणा दुप्पणोल्लिया। कम्मंता दुब्भगा चेव इच्चाऽऽहंसु पुढोजणा ॥६॥ १६९. सदा दत्तेसणा दुक्खं० सिलोगो । सदेति सव्वं कालमविश्रामम् , दत्तग्रहणाद् जातितं च दत्तं च, दत्तमप्येसणीयं च । दुक्खं छुधा-तिसाभिभूतेहिं परिहरितुम् , दुक्खं च पडिसेहिज्जति अणेसणिज्जं, साम्प्रतसुखाभिलाषी पडुप्पण्णभारिओ जीवो, दितगा य रुस्संति । जायणा दुप्पणोल्लिया दुःखं प्रणुद्यते जायणा, बलदेववत् । वत्तारो य भवंतिकम्मंता दुब्भगा चेव, कृषी-पशुपाल्यादिभिः कैर्मान्तैः आप्ताः (आर्त्ताः) अभिभूता इत्यर्थः, स्त्री-मित्र-ज्ञाति-स्वामिनां | दुब्भगा । इति आहुः पृथक् पृथग् जना विस्तरतो वा जनाः पृथग्जनाः ॥ ६ ॥ १७०. एते सद्दे अचाएंता गामेसु नगरेसु वा। तत्थ मंदा विसीदति संगामम्मि व भीरुणो॥७॥ १७०. एते सद्दे अचाएंता० सिलोगो । शब्द्यतेऽनेनेति शब्दः । अचाएंता णाम अशक्नुवन्तः सोढुम् । कोदीर्यन्ते ? उच्यते-गामेसु नगरेसु वा, वा विकल्पे, खेड-कब्बडादीसु वि। तत्थ मंदा विसीदति संगामम्मि व भीरुणो, भीरवो हि सङ्ग्रामे प्राप्ते मरणभयाद् विषीदन्ति, ऊरू खंभइज्जति, खिन्नचित्ता भवन्ति ॥ ७ ॥ १ कम्मत्ता दुभगा खं १ खं २ पु१पु २ वृ० दी.॥ २“कर्मभिराताः पूर्वखकृतकर्मणः फलमनुभवन्ति, यदि वा कर्मभिःAI कृष्यादिभिः आर्ताः-तत् कर्तुमसमर्था उद्विमाः सन्तः” इति वृत्ति-दीपिकयोाख्या ॥ ३ अचाईता खं २ । अभाएंता खं १ । अचायंता पु१पु २॥ ४ गामंसि नगरंसि वा खं २॥ ५°गामंसि व खं २ पु१॥ ६भीरुया खं २ ॥ ७°चिंता चूसप्र०॥ XOXOXOXO ॥ ९८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy