SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ १६७. जदा हेमंतमासम्मि० सिलोगो । यत्रातीव शीतं भवति, वर्ष-वर्दलादयो वा तीव्रवाता भवन्ति, वातग्रहणात् सीह-वग्ध-विरालोपाख्यानं, यधा पोसे वा माहे वा । तत्थ मंदा विसीदंति तस्मिन् काले तत्र, मन्दा उक्ताः, विविधं सीदन्ति विसीदन्ति-अहो! इमा सुदुकरा पव्वज्जा, बहवो परीसहोवसग्गा विसधितव्वा । ते एवं चिंतेता सीयाभिभूता रदृहीणा व खत्तिया, जधा परबलेण उच्छादिते रहे हितसारे य परबलकंते विलुप्यमाणो वा खत्तिओ णाम राया सो | जधा सोयति एवं सेहो वि गिरग्गिमरणो वुत्तावगुत्तासु वसधीसु सीताभिहुते विचिंतेति-किमेवंविधाए पव्वजाए गहियाए ? | *॥४॥ भणितो सीतपरीसहो । एष एवोपसर्गः, तत्पुरुषोऽयं समासः । तदिदाणी उण्हपरीसहोऽपदिस्सति १६८. पेटो गिम्हाभितावेणं विमणे सुपिपासिते। तत्थ मंदा विसीदति मच्छा अप्पोदए जधा॥५॥ १६८. पुट्ठो गिम्हाभितावेणं० सिलोगो । अभिमुखं तापयतीति अभितापः । अशोभनमनाः विमनाः कर्पूर- 1 वासितोदकं धाराघरादि वा चिंतेंतो। अथवा तपं प्रति विगतं मनोऽस्य स भवति विगतमनाः । पातुमिच्छा पिपासा । सुट्ट पिपासितो। मच्छा अप्पोदए जधा, तदल्पत्वादतीव तप्यन्ते, बहिरुदकतापेन अन्तश्च मनस्तापेन तप्यमानाः यथा सीदन्ति, एवमसावपि जल्ल-मल-खेदक्लिन्नगात्रो बहिरुष्णाभितप्तः शीतलान् जलाश्रयान् धारागृहाणि च चन्दनादींश्वोष्णप्रतीकारान् अनुस्मरन् भृशं अनुशोचते व्याकुलचेता भवति ॥ ५ ॥ वुत्तो उष्णपरीसहो । इदाणी जातणापरीसहो १ विषोढव्याः। २ पुटे गिण्हाधिता खं १ ख २ । पुढे गिम्हेऽहिता पु२॥ Jain Education in cmnational For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy