________________
पढमो
णिज्जुत्तिबुण्णिजयं सूयगडंग
सुयक्खंधो
सुत्
॥९७॥
|३ उवसमगपरिणज्झयणं पढमुद्देसो
१६६. एवं सेहे वि अप्पुढे भिक्खुचरियाअकोविदे ।
सूरं मण्णति अप्पाणं जाव लूहं ण सेवति ॥ ३ ॥ १६६. एवं सेहे वि अप्पुढे० सिलोगो । अप्पुट्ठो णाम अप्पुट्ठधम्मो, अस्पृष्टो वा परीषहैः, अदृष्टधर्मा इत्यर्थः । भिक्खूणां चरिया भिक्खुचरिया, कोविदो विपश्चित्, न कोविदो अकोविदो, न तावत् परीषहोपसर्गः विकोविदः। सो पव्वयंतो चिंतेइ भणति य-किं पव्वज्जाए दुकरं कातुं ति ?, किं णिच्छियस्स दुकरं ?, णणु सीह-वग्घेहिं वि समं जुझिजति, संगामे य पविसिज्जति, अग्गिपडणं च कीरइ । एवं अदिट्ठपरीसहो सूरं मण्णति अप्पाण, तपःशूरम् । जधा दव्वसंगामे कुंता-ऽसि-बाणगहणे जुद्धे उवट्ठिते केइ परबलसई सोऊण चेव णस्संति, केइ प्रवृत्ते प्रहताः अग्रहता वा, केइ मारिजंति । एवं भावसंगामे वि सूरं मण्णति अप्पाणं जाव लूहं ण सेवं(ब)ति, रूक्षः संयम एव, रूक्षत्वात् तत्र कर्माणि न श्लिष्यन्ति, रूक्षपटे रजोवत्। तत्र केचिद् दृष्ट्वैव साधून जल्लादीहिं लिप्ताङ्गान् केचिदर्द्धकृते लोचे केचित् परिसमाप्ते केशान् स्रष्टुं गताः, तत | एव यान्ति ॥३॥ उक्ता ओघउपसर्गाः । इदानी विभागश उपदिश्यन्ते । तत्थोवसमा परीसहा य एगं चेव काउं उवदिस्संति
१६७. जदा हेमंतमासम्मि सीतं फुसति संवातगं ।
तत्थ मंदा विसीदति रद्दहीणा व खत्तिया ॥४॥
१ अब्भुटे खं १॥ २भिक्खाचरिया खं २ पु १ वृ० दी । भिक्खाचरिए खं १ पु २॥ ३ संजम वा. मो० ॥४ रजवत् वा० मो०॥ ५इदाणि वा० मो०॥ ६ सवायगं सं २ पु २ । सव्वगं वृ० दी०॥ ७ रजहीणा ख १ ख २ पु १ पु २ वृ० दी.॥
Jain Educa
t ional
For Private
Personal Use Only
www.jainelibrary.org