SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ शतमस्य क्षमयिष्यामि । ततोऽसौ प्रवृद्धं वासुदेवं समक्षं परोक्षं वा गोपाल-वत्सपालादिभिराक्रोशैराक्रुष्टवान् , आज्ञाप्रतिषेधादींश्चापराधान् कृतवान् । ततोऽपराधशते पूर्ण कचिदेवाभिमुखमापतन्तं आक्रोशन्तं 'मत्पथोऽवसर्पस्व' इति । 'नाहमपथा गच्छामि' । अल्पेनैवाऽऽयासेन चक्रधुक सुदर्शनचक्रधारातिपातेन शिरश्छिन्नं कृतवानिति परोक्षो दृष्टान्तः॥१॥ अयं तु प्रत्यक्षः१६५. पयाता सूरा रणसीसे संगामम्मि उवट्टिते। माता पुत्तं ण याणाति जेतेण परिविच्छते ॥२॥ १६५. पयाता सूरा रणसीसे० वृत्तम् (सिलोगो)। भृशं याताः प्रयाताः, शपति शप्यते वा शूरः, महता | उक्विट्ठि-सीहणात-बोल-कलकलसद्देणं पयाताः रणसीसं णाम अग्गाणीकं । समस्तं अस्यते ग्रस्यन्ते वा तस्मिन्निति सभामः । उपस्थिते णाम अन्योन्यबलेषु सङ्ग्रामायोपस्थितेषु । माता पुत्तं ण याणाति, अमाता-पुत्रो यदा सङ्घामो भवति । का भावना ?-तस्यामवस्थायां माता पुत्रं मुक्तं उत्तानशयं क्षीराहारमजङ्गमं भयोद्धान्तलोचना अप्पा(चा)दण्णा ण याणाति नो(ना)पेक्षते, न त्राणायोद्यमते, हस्तात् कटीतो वा भ्रश्यमानं भ्रष्टं वा न जानीते । जेतेण परिविच्छते, जयतीति जेता अतस्तेन जेत्रा, तेण जेएण परि सव्वतो भावे, समन्ताद् बाणादिभिरायुधैस्तैः क्षतः परिविच्छते, सब्वतो छिण्ण-परिच्छिण्णमित्यर्थः ॥ २ ॥ विक्खते खं २॥ FOXOXOXOXOXOXOXOXO) अगर १७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy