________________
णिज्जुतिचुण्णिजयं सूयगडंग
पढमो सुयक्खंधो
॥९६॥
गतो णामणिफण्णो । सुत्ताणुगमे सुत्तमुच्चारेतव्वं१६४. सूरं मण्णति अप्पाणं जाव 'जेयं ण पस्सति ।
जुझंतं दढधम्मा(न्ना)णं सिसुपालो व महारधं ॥१॥ १६४. सूरं मण्णति अप्पाणं० सिलोगो । कश्चित् सङ्ग्रामे उपस्थितो स्वाभिप्रायेण शूरमित्यात्मानं मन्यमानो वाग्भि-| विस्फूर्जन्नुपतिष्ठति जाव जेयं ण पस्सति, जियति जिनाति वा ।
गर्जते कलभस्तावद् धनमाश्रित्य निर्भयः । गुहान्तरविनिष्क्रान्तं यावत् सिंहं न पश्यति ॥ १ ॥ तावद् गजः प्रश्रुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन्न सिंहस्य गुहास्थलीषु, लाङ्गुलविस्फोटरवं शृणोति॥२॥
[ णिदरिसणं-जुझंतं दधम्मा(ना)णं, जुज्झमाणं जुझंतं, ढिं धनुर्यस्य स भवति दृढधन्वा तं दृढधन्वानम्। सिसुपालो व महारधं, मधारधो केसवो, शिशुपालेन तुल्यं शिशुपालवत् । स किल माद्रीसुतः चतुर्भुजो जातः । भीतया पश्चात् तया नैमित्ती पृष्टः-किमिदं रूपम् ? । तेनापदिश्यते महाद्भुतमेतत्, यं दृष्ट्वाऽस्य एतौ द्वौ भुजौ स्वाभाविको भविष्यतः ततोऽस्य मृत्युरिति । ततः सा माद्री दारकजन्मवर्द्धापकानामागतानां तं दारकं दर्शयति स्म, यथाई च पादेष्वपातयत् । वासुदेवस्य चाऽऽगतस्य तमालोक्य तौ भुजौ नष्टौ । पश्चात् तस्य मात्रा वासुदेवोऽभयं याचितः । तेनापदिश्यते-अपराध
३ उवसमा परिणज्झयणं पढमुद्देसो
*EXBXXXXXOXOXOXOXOXO
॥९६॥
१जेतं पु १॥ २°पाले महाख १ पु २ । पालो व्व महा° खं २॥ ३“दृढः-समर्थों धर्मः-खभावः सङ्ग्रामाभङ्गरूपो या यस्य स तथा तम्" इति वृत्ति-दीपिकाकृतोर्व्याख्यानम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.