________________
101-01-4
उवकमिए संजमविग्धकारए० गाधा । जे संजमा उवकार्मेति उवसग्गा तेहिं अहियारो । जेण वा दव्वेण दव्वेहि वा तं कम्मं उदीरिज्जति, जेण संजमातो उवकमाविज्जति तेण वि अधियारो । ते चउब्विधा - दिव्वा तिरिक्खजोणिया माणुस्सा आयसंवेतणिया । दिव्वा चउव्विधा -हासा पदोसा वीमंसा पुढोवेमाता । मणुस्सा वि चडव्विधा - हासा पदोसा वीमंसा कुसीलपडिसेवणता । तिरिया चउव्विधा-भया पदोसा आहारा अवच्च लेणसारक्खणता । आयसंवेतणीया चउव्विधा - घट्टणता लेसणता थंभणता पवडणता, अधवा वातिता पेत्तिया 'संभिया सन्निवाइया ।। ५ ।। ४५ ।।
ऐवेकेको चव्विहो अट्ठविहो वा वि सोलसविहो वा ।
घडण जयणाय तेसिं एतो वोच्छं अँहीयारे ॥ ६ ॥ ४६ ॥
॥ तइयज्झयणणित्ती सम्मत्ता ॥ ३ ॥
एवेकेको चव्विहो० गाधा । अट्ठविहो कहं होति ?, एक्केको अणुलोमो पडिलोमो य । अधवा सव्वे वि सोलसविधा उवसग्गा, चत्तारि चउक्कगा सोलस भंगा भवंति । एवं उवसग्गा जाणितव्वा जाणणापरिण्णाए, पञ्चकखाणपरिण्णाए अधियासेतव्या । परिहरंतेण तथा तथा घडितव्वं परिक्कमितव्यं जधा परीसहा णिज्जेज्ज ति ।। ६ ।। ४६ ।।
१ सिंभिया पु० ॥ २ एक्केको य च खं ४ अहीयारो खं २ पु २ वृ० दी० ॥
Jain Educatiational
१ ख २ पु २ वृ० ॥
३ 'व्विहो दिव्वाई होइ सोलसविहो उ खं १ ० ॥
For Private & Personal Use Only
CXCXCXCXXCXXXCXCXXX
jainelibrary.org