________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
सुत्वं
॥९५॥
अधवा अभिघातो तडिमादि उवरिं पडति । अथवा उवसग्गो दुविधो-आगंतुगो पीलाकरो य। आगंतुगो चतुष्पदलउडादीहि । पीलाकरो वातिय-पेत्तियादि ॥ ३ ॥ ४३ ॥ खेत्तोवसग्गो जं
खेत्तं बहुओघभयं कालो एगंतदूसमादीओ।
भावे कम्मस्सुदओ सो दुविहो ओघुवक्कमिओ॥४॥४४ ॥ खेत्तं बहओघभयं० गाधा । ओघो बहुगं उप्पण्णं बहूपसग्गो, जधा बहूपसम्गो लाढाविसयो जहिं भट्टारगो पविट्ठो | आसि छैतुमस्थकाले, सुणगादीहिं तत्थ णिद्धम्मा खावेंति । ओहभयं भवति जधा भरधवासे । कालोवसग्गो एगंतदूसमा । | सीतकाले वा सीतपरीसहो वा णिदाघकाले उसिणपरीसहो वा, एवमादि कालोवसग्गो भवति । भावोवसग्गो कम्मोदयो । | सो पुण दुविधो-ओहतो उवक्कमतो वा । ओहतो जधा णाणावरणं दसणमोहणीयं असुभणामं णियागोतं अंतरायिकं कम्मोदयं | |ति । उवक्कमियं जं वेदणिजं कम्मं उदिजति । दंडे कस सत्थ रज० गाधा [आव० नि० गा० ७२५]॥ ४॥४४॥
उवकमिए संजमविग्घकारए तत्थुवक्कमे पगतं । दब्वे चउब्विधो देव-मणुस-तिरिया-ऽऽयसंवेतो॥५॥४५॥
३ उवसमापरिणज्झयणं पढमुद्देसो
॥ ९५॥
१°ओघपयं खं १ ख २ पु २ वृ० । ओघभयं वृपा०॥ २ दुस्समाईओखं १॥ ३ छद्मस्थकाले ॥ ४°दयितं । उ वा. मो० ॥ ५ “दंड कस सस्थ रजू अग्गी-उदगपडणं विसं वाला । सी-उण्हं अरइ भयं खुहा पिवासा य वाही य ॥ ७२५॥ मुत्त-पुरीसनिरोहे जिणा-ऽजिण्णे य भोयणे बहुसो । घंसण घोलण पीलण आउस्स उवकमा एए ॥ ७२६॥" ६ ओवक्कमिओ संजमविग्घकरो तत्थुवकमे सं २ पु २ । ओवक्कमिओ संजमविघायकारितमुवक्कमे खं १॥
Jain Education initional
For Private & Personal Use Only
mainelibrary.org