SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ पढमो णिज्जुत्तिचुण्णिजयं सूयगडंग सुयक्खंधो सुत्वं ॥९५॥ अधवा अभिघातो तडिमादि उवरिं पडति । अथवा उवसग्गो दुविधो-आगंतुगो पीलाकरो य। आगंतुगो चतुष्पदलउडादीहि । पीलाकरो वातिय-पेत्तियादि ॥ ३ ॥ ४३ ॥ खेत्तोवसग्गो जं खेत्तं बहुओघभयं कालो एगंतदूसमादीओ। भावे कम्मस्सुदओ सो दुविहो ओघुवक्कमिओ॥४॥४४ ॥ खेत्तं बहओघभयं० गाधा । ओघो बहुगं उप्पण्णं बहूपसग्गो, जधा बहूपसम्गो लाढाविसयो जहिं भट्टारगो पविट्ठो | आसि छैतुमस्थकाले, सुणगादीहिं तत्थ णिद्धम्मा खावेंति । ओहभयं भवति जधा भरधवासे । कालोवसग्गो एगंतदूसमा । | सीतकाले वा सीतपरीसहो वा णिदाघकाले उसिणपरीसहो वा, एवमादि कालोवसग्गो भवति । भावोवसग्गो कम्मोदयो । | सो पुण दुविधो-ओहतो उवक्कमतो वा । ओहतो जधा णाणावरणं दसणमोहणीयं असुभणामं णियागोतं अंतरायिकं कम्मोदयं | |ति । उवक्कमियं जं वेदणिजं कम्मं उदिजति । दंडे कस सत्थ रज० गाधा [आव० नि० गा० ७२५]॥ ४॥४४॥ उवकमिए संजमविग्घकारए तत्थुवक्कमे पगतं । दब्वे चउब्विधो देव-मणुस-तिरिया-ऽऽयसंवेतो॥५॥४५॥ ३ उवसमापरिणज्झयणं पढमुद्देसो ॥ ९५॥ १°ओघपयं खं १ ख २ पु २ वृ० । ओघभयं वृपा०॥ २ दुस्समाईओखं १॥ ३ छद्मस्थकाले ॥ ४°दयितं । उ वा. मो० ॥ ५ “दंड कस सस्थ रजू अग्गी-उदगपडणं विसं वाला । सी-उण्हं अरइ भयं खुहा पिवासा य वाही य ॥ ७२५॥ मुत्त-पुरीसनिरोहे जिणा-ऽजिण्णे य भोयणे बहुसो । घंसण घोलण पीलण आउस्स उवकमा एए ॥ ७२६॥" ६ ओवक्कमिओ संजमविग्घकरो तत्थुवकमे सं २ पु २ । ओवक्कमिओ संजमविघायकारितमुवक्कमे खं १॥ Jain Education initional For Private & Personal Use Only mainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy