________________
उदयातो वा? " [सूत्रगा० २०६] परवादिवयणं,-"संबद्धसमकप्पा हु अण्णमण्णेहि मच्छिता।" [सूत्रगा० २.], XI परसमयिका परति त्थियभाविता य उवसग्गा उप्पाएन्ति ३॥ १ ॥४१॥
हेउसरिसेहिं अहेउएहिं ससमयपडितेहिं णिउणेहिं ।
सीलखलितपण्णवणा कया चउत्थम्मि उद्देसे ४ ॥२॥४२॥ हेउसरिसेहिं० गाथा । चउत्थुद्देसए हेतुसरिसा अहेतू भण्णिहिन्ति, "जधा मंधातई णाम" [सूत्रगा० २३४], सीलक्खलिता कुतित्थिया एवं पण्णविंति एवं परूविति हेत्वाभासादि । अहेतवो भूत्वा हेतुमिवाऽऽत्मानमाभासयन्ति हेत्वाभासाः। ससमयपडितेहिं ससमयजोग्गेहिं, जो (जा) तेसिं समया जुज्जमाणया णिउणा भणिता । अथ आयरिओ ससमयपडितेहिं णिउणेहिं दिटुंतेहिं तेर्सि सीलखलिताणं अण्णउत्थियाणं पण्णवणं करेति चउत्थे ४॥ २ ॥ ४२ ॥ एवं दुविधो वि अत्याधियारो भणितो । इदाणिं णामणिप्फण्णो णिक्खेवो । तत्थ गाधा
उवसग्गम्मि य छकं दब्वे चेयणमचेयणं दुविहं।
आगंतुगो य पीलाकरो य जो सो उवस्सग्गो॥३॥४३॥ उवसग्गम्मि य छकं० गाधा । णाम-ठवणाओ तधेव । वइरित्तो दबोवसग्गो दुविधो-चेतनदव्वोवसम्गो य अचेतन| दव्योवसग्गो य । चेतनदव्विगं जं तिरिक्ख-मणुआ णियगसरीरावयवेण आहणति । अचेतनदव्विगं तं चैव लउडादीहिं ।
१°पहिं समयपतिपहिं खं १ खं २ । “खसमयप्रतीतैः निपुणभणितेहेतुभिः” इति वृत्तिकृतः॥ २ सो उ उवसग्गो.सं २ पु २॥
विह।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org