SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो ३ उवसम्गपरिणज्झयणं | बिइउद्देसो सुत्तं १८९. इच्चेवं णं सुसिक्खंतं कालुणतो उवट्ठिता। विबद्धो णातिसंगेहिं ततो गारं पहावती॥९॥ १८९. इच्चेवं णं सुसिक्खंतं. सिलोगो । साधुक्रियां सु? सिक्खंतं सुसिक्खंतं । पाठान्तरम् "सुसेहिति" वा | ओसिक्खावेंतीत्यर्थः । कालुणतो उवहित त्ति कलुणाणि कंदंता य रुयंता य णिरिक्खंता य तं उवसग्गेति समुट्ठिता उप्पव्वावेतुं । स च तेहिं णाणाविधेहिं विवद्धो णातिसंगेहिं ततो गारं पहावती, गारं नाम अगारत्वं भृशं वा धावति [पधावती] |॥ ९॥ किश्चान्यत् १९०. वेणे जातं जधा रुक्खं मालुया पडिबंधती। एवं णं परिवेढंति णातओ असमाधिए ॥१०॥ १९०. वणे जातं जधा रुक्ख० सिलोगो कंठो । एवं [णं] परिवेढंति द्रव्यतः । भावतश्च परिवेढणं असमाधीए |त्ति तं तं भगति करेंति य येनास्यासमाधिर्भवति । अथवा असमाधिता ते द्रव्यतो भावतश्च, स तैः करुणादिभिः॥१०॥ ॥१०४॥ ॥१०४॥ १ इच्चेव णं सुसेहिंति का खं १ ख २ पु १ पु २ वृ० दी० चूपा० ॥२ कालुणिया समुट्ठिया खं १ पु २ । कालुणीय समुट्रिया खं २ । कालुणिया समुवट्टिया पु १ वृ० दी० ॥ ३ निबद्धा पु१॥ ४ णायसं खं २ । णाइसंपु १३२॥ ५जहा रुक्खं वणे जायं खं १ खं २ पु १ पु २ वृ० दी० ॥ ६एव खं १ खं २ पु२॥ ७ पु १॥ ८पडिबंधंति खं १ खं २ पु १ पु २ वृ० BAI दी.॥ ९नायओ खं १ खं २ पु १ पु २॥ १०°माधिणा खं १ खं २ पु२। माहिए पु१॥ Jain Educa t ional For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy