SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १९१. विबद्धे णातिसंगेहिं हत्थी वा वि णवग्गहे । पिट्ठतो परिसम्पति सूतिय व्व अदूरतो ॥ ११ ॥ १९१. विबद्धे णातिसंगेहिं हत्थी वा वि णवग्गहे [ पुव्वद्धं ] । कञ्चित् कालं कासारोच्छुखण्डादिभिरनुवृत्त्य पश्चाद् आरा प्रहारैर्बाध्यते । तेऽप्येनं पुनर्जातमिव मन्यमानाः तस्याभिनवानीतस्य पिट्ठतो परिसप्पति । को दृष्टान्तः ?, सूतिय व्व अदूरतो यथा तद्दिनसूतिका गृष्टिः स्तनन्धकस्य पीतक्षीरस्य इतश्चेतश्च परिधावतो ईषदुन्नतवालधिः सन्नतग्रीवा रम्भायमाणा पृष्ठतोऽनुसर्पति, स्थितं चैनं उल्लिखति, अदूरतोऽस्यावस्थिता स्निग्धया दृष्टया निरीक्षते; एवं बंधवा अप्यस्य उदकसमीपं वाऽन्यत्र वा गच्छन्तं मा णासिस्सेहिति' त्ति पिद्वैतो परिसप्पंति चेडरूवं वा से मग्गतो देन्ति, शयानमासीनं चैनं स्नेहमिवोद्गिरन्त्या दृष्ट्या अदूरतो निरीक्षमाणा अवतिष्ठन्ते ॥ ११ ॥ १९२. एते संगा मणुस्साणं पाताला वे अतारिमा । कीवा जत्थ विसणेसी णातिसंगेहि मुच्छिता ॥ १२ ॥ १९२. एते संगा मणुस्साणं० सिलोगो । एते इति ये उद्दिष्टाः, सज्यते येन स सङ्गः, मनुष्याधिकार एव वर्त्तते | तेन मनुष्यग्रहणम् । पाताला नाम वलयामुखायाः, सामयिकोऽयं दृष्टान्तः । उभयाविरुद्धस्तु पातालो समुद्र इत्यपदिश्यते । १ विबद्धो खं १ ख २ पु १ पु २ वृ० दी० ॥ २ सूती गो व्व खं २ पु १ पु २ वृ० दी० ॥ ३ अदूरगा पु १ वृ० दी० । अदूरए खं १ खं २ पु २ ॥ ४ पच्छतो पु० सं० ॥ ५ व दुरुत्तरा १८१ सूत्रगाथाचूर्णौ पाठान्तरम् ॥ ६ जत्थ य कीसंति नाति खं १पु१ पु २ वृ० दी० । जत्थऽचकिस्संति नाति खं २ । जत्थ विसण्णासी णाति' इति जत्थावकीसंति णाति इति च चूर्णौ पाठभेदौ ॥ For Private & Personal Use Only Jain Education International O-XO-XO-XO-XO-XO-XO-X-XXX-XX www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy