SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ पढमो सुयक्खंधो णिज्जुत्तिचुण्णिजयं सूयगडंगसुत्तं ३ उवसग्ग* परिणज्झयणं | बिइउद्देसो ॥१०५॥ XEXXXXXXXXXXX न तारिमा अतारिमा न शक्यते बाहुभ्यां तर्तुमिति । कीवा कातरा जत्थ विसण्णेसी विसणं एसंतीति विसण्णेसी णातिसंगेहि मुच्छिता, विसण्णा वा आसंति विसण्णासी णातिसंगेहि मुच्छिता । अथवा-"कीवा जत्थावकीसंति" अपकृष्यन्ते मोक्षगुणातो धम्मातो वा ॥ १२ ॥ किंणिमित्तं णातिसंगेहि मुच्छिता? १९३. तं च भिक्खू परिणाय सब्वे संगा महासवा। जीवितं नावकंखेज्जा सोचा धम्ममणुत्तरं ॥१३॥ १९३. तं च भिक्खू परिणाय सव्वे संगा महासवा [पुव्वद्धं] । तदिति यदेतदुक्तं अथवा तं उपसर्गगणं दुविधाए [परिणाए] परिण्णाय, सव्वे इत्यपरिशेषाः, संगा एव महान्ति कर्माण्याश्रवन्तीति [ महाश्रवाः ।...... .............] || १३ ॥ १९४. अहो! इमे संति याऽऽवद्या कासवेण पवेइता। बुद्धा जत्थावसप्पंति सीदति अबुधा जहि ॥ १४ ॥ १९४. [अहो!] इमे संति याऽऽवट्टा० सिलोगो । अहो! दैन्य-विस्मया-ऽऽमत्रणेषु । अथवा-["अध ] इमे संति आवट्टा" अथेत्यानन्तर्ये, इमे वक्ष्यमाणाः, सन्तीति विद्यन्ते, द्रव्यावर्त्ता नदीपूरो, भावावर्ता यैः प्रकारैरावर्तन्ते संयमभीरवः । कासवेण पवेइता प्रदर्शिता इत्यर्थः । बुद्धा जत्थावसप्पंति, बुद्धा दुविधा-दव्वे भावे य, दव्वे णिहाबुद्धा, १नातिकं खं १ । नाहिकं पु२॥ २ अहिमे खं १ खं २ पु २० दी । अध इमे पु १ चूपा० । अहो! इमे वृपा०॥ ३ आवट्टा खं १ ख २ पु १ पु २ चूपा ॥ ४'त्थ पसखं १ पु २॥ ॥१०५॥ Jain Education national For Private & Personal Use Only Nirjainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy