SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ * ४२७. पाणे य णातिवाएज्ज अदिण्णं पि य णाऽऽतिए। सातियं ण मुसं बूया एस धम्मे वुसीमयो ॥२०॥ ४२७. एवं तावत् पाणातिवायं वजेज । ण वा अदिण्णादाणं आदिएज्जा । सादियं णाम माया, सादिना योगः सादियोगः, सँह आतिना सातियं, न हि मृषावादो मायामन्तरेण भवति, स चोकंचण-वंचण-कूडतुलादिसु भवति, सातियोगसहितो मुसावादो भवति, स च प्रतिषिध्यते, अन्यथा तु 'न मृगान् पश्यामि, ण य वल्लिकाइयेसु समुहिस्सामों' एवमादि यात्, येनात्र परो वक्यते तत् प्रतिषिध्यते, कोध-माण-माया-लोभेसहितं वचः । एष धर्मः योऽयं उक्तः स्वभावः, वुसिमतां वसूनि ज्ञानादीनि ३ ॥२०॥ ४२८. अयंभावरते णिचं भवे भिक्खू[सुसंवुडे ] | अतिक्कम तिपादाए मणसा वि ण पत्थए ॥ २१॥ ४२८. अयंभावरते णिचं भवे भिक्ख० कण्ठ्यम् । अतिकम तिवायाए मणसा वि ण पत्थए, अतिः अति|क्रमणे, येनातिक्रम्यन्ते एतानि पञ्च महाव्रतानि सोऽतिक्रमः । तत्र प्राणातिपातमधिकृत्यापदिश्यते-तिपादाए त्रिभ्यः १णादिवाएजा खं १ । णाइवातेजा सं २ पु १णाइवाइज्जा पु२॥ २णाऽऽदिए खं १ । नाऽऽयय खं २ पु १ पु २॥ ३ साति ण चूसप्र० ॥ ४ सह सातिमा सातियं चूमप्र०॥ ५ लोभहसितं चूसप्र०॥ ६ अतिक्कम ति वायार मणसा | वि ण पत्थए । सव्वतो संवुडे दंते आयाणं सुसमाहरे ॥ इतिरूपः सूत्रश्लोकः सं १ ख २ पु १ पु २ वृ० दी. वर्तते ॥ ७ अतिरितिक्रमेण, येना चूसप्र०॥ ८ तिपाद एव त्रिचूसप्र०॥ KeXOXOXOXOXOXOXOXOKEKORE Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy