________________
पहमो
णिज्जुत्तिचुण्णिजयं सूपगडंग
सुयक्खंधो
८ वीरियज्झयणं
। २०८॥
४२५. अणु माणं च मायं च० [सिलोगो] । अधवा मरणकाले चामरणकाले च सर्वकालमेव अणु माणं च मायं च तं परिण्णाय पंडिते । अणुरिति स्तोकोऽपि मानो न कर्त्तव्यः, किमु महान् ? । अणुरपि च माया न कार्या, किमु महती? इति । पूजा-सत्कार-कामभोगे कोइ पडिसेवेज, जधा पंडरज्जाए [दशाश्रु० म० ८ नि० गा० ५७-५८ तचूर्णौ च । आव० चूर्णी पत्र ५२२ । आव० हारि० वृत्तिः पत्र ३९३-२]। एवं च क्रोधभावमपि दुविधाए परिणाए ज्ञात्वा कषायविपाकं च तेभ्यो निवृत्तिं कुर्यादिति पण्डितः । पठ्यते च-"अतिमाणं च मायं च, तं परिणाय पंडिते" अतीव मानो यथा सुभोम्मादि, कोऽर्थः ?-यद्यपि सरागस्य मानोदयः स्यात् तथापि उदयप्राप्तस्य विफलीकरणं कार्यम् । सुतं मे इहमेगेहिं (सिं) एवं वीरस्स वीरियं, श्रुतं मया तीर्थकरात् स्थविरेभ्यो वा इहेति इहलोके प्रवचने वा एकेषां न सर्वेषाम् , एतद् वीर्यवतो वीरस्य पंडितवीरियं, यदुक्तं वीरस्स वीरत्तं इति । यथा वाऽस्यावसानमिति तद् व्याख्यातम् ॥ १८ ॥ स एवं मरणकाले अमरणकाले वा पण्डितवीर्यवान् महाव्रतेषूद्यतः स्यात् । तत्राहिंसा प्रथमम्
४२६. उड्डेमधे 'तिरियं दिसासु जे पाणा तस-थावरा ।
सवत्थ विरतिं कुजा संति-णिवाणमाहितं ॥१९॥ ४२६. अस्य श्लोकस्य चर्चा उक्ता [सूत्रगा० २४३] ॥ १९ ॥ किञ्च
१ नायं सूत्रश्लोकः सूत्रप्रतिषु दृश्यते । किश्च चूर्णि-वृत्ति-दीपिकाकृद्भिरयं श्लोको निर्दिष्टोऽस्ति । अपि चायं श्लोकः तृतीयाध्ययनचतुर्थोद्देशके २४३ तमो वर्तते ॥ २तिरियं वा जे दी । तिरियं दिसासु जे गृ०॥
॥ २०८॥
Jain Education
For Private & Personal Use Only
Salminelibrary.org.