SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ तत्र त्रयाणां मरणानामन्यतमं व्यवस्यते । इह तु पाओवगमणमधिकृतम् , येनापदिश्यते४२४. 'संहरे हत्थ-पादेय कायं सबिंदियाणि य । पावगं च परीणामं भासादोसं चं पावगं ॥१७॥ ४२४. संहरे हत्थ-पादे य. सिलोगो। हस्त-पादप्रवीचारं संहृत्य निष्पन्दस्तिष्ठत् । कायं च संहर उल्लङ्घनादिभ्यः ।।* सर्वेन्द्रियाणि वा वे खे विषये संहर राग-द्वेषनिवृत्तिं कुरु । पावगं च परीणामं० वृत्तम् । णिदाणादि इहलोगासंसप्पयोगं च संहर इति वर्त्तते । भासादोसं च पावगं ति वाग्गुप्तिर्गृह्यते ॥ १७ ॥ एवं भत्तपरिणाए इंगिणीए वि अयतत्तं साहर, "जतं गच्छे जतं चिट्टे" [दशवै० अ० ४ प्रान्ते गा..] त्ति । दुर्लभं पण्डितमरणमासाद्य कर्मक्षयार्थ सदोपयुक्तेन भाव्यम् । तत्थ णं जति कोयि राया वा रायामच्चो वा वंदेज वा पूयेज्ज वा निमंतेज वा तत्र न रागः कार्य इति कृत्वा अपदिश्यते ४२५. अणु माणं च मायं च तं परिणाय पंडिते। सुतं मे इहमेगेसिं एवं वीरस्स वीरियं ॥ १८॥ १ साहरे हत्थ-पादे य मणं स° खं १ ख २ पु १ पु २ वृ० दी० ॥२ च तारिसं खं १ खं २ १ २ वादीलाई सुयादाय एयं वीरस्स वीरियं । सातागारवणिहुते उवसंते अणिहे चरे ॥ इतिरूपः सूत्रश्लोकः खं १ वर्तते । अणु माणं च मायं |चतं परिणाय पंडिए । आयय; सुयादाय एवं वीरस्स वीरियं । सायागारवणिहते उवसंतेऽणिहे चरे ॥ इतिरूपः पाठः खं २ पु १ पु२ वर्तते । अणु माणं च मायं च तं परिणाय पंडिए । सातागारवणिहुए उवसंतेऽणिहे चरे॥ इतिरूपः | सूत्रपाठः वृ० दी। अतिमाणं च मायं च तं परिणाय पंडिए । इति सुयं मे इहमेगसिं एयं वीरस्स वीरियं । इति आयत सुआदाय एवं वीरस्स वीरितं । इति च सूत्रपूर्वार्धस्य पाठभेदत्रयं वृत्तौ वृत्तिकृता निर्दिष्टं वर्तते । चूर्णौ त्वाद्य एक एव पाठभेदो निर्दिष्टोऽस्ति । Jain Education For Private & Personal Use Only Dinelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy