________________
णिज्जुत्तिचुण्णिजयं सूयगडंगसुतं
॥ २०९ ॥
पातयतीति त्रिपातः, तद् मनसाऽपि न प्रार्थयेत्, किमु वचसा कर्मणा वा ? नवकेन भेदेन । एवं शेषाणामपि जाव परिग्रहः ॥ २१ ॥ एवं तावत् स्वयं न करोति व्रतातीचारम् । योऽपि तमुद्दिश्यान्यैः प्राणातिपातः कृतः क्रियते वा तत्राप्ययमुपदेशः
४२९. कडं चं कीरमाणं च आगमेस्सं च पावगं ।
सर्व तं णाणुजाणंति आतगुत्ता जितिंदिया ॥ २२ ॥
४२९. कडं च कीरमाणं च० सिलोगो । आधाकम्मादि कडं अगेहेमाणो णाणुजाणति । कीरमाणमवि जं जाणति ममहाते तं णिवारेति - णो खलु मम अट्ठाए किंचि वि करणिज्जं । एवं जो वि आत्मनिमित्तं असंयमस्तैः कृतः, तद्यथा-शत्रोः शिरश्छिन्नं छिद्यते वा, वध्यो हतो हन्यते वा, मांसाद्योपकानि सस्वानि हतानि हन्यन्ते वा, तमपि कडं च कज्जमाणं च णाणुजाणति । आगमेस्सं च पावगं ति, जति णं कोइ भणिज्जा अहं ते आउसंतो समणा ! असणं वाटू उबक्खडेमि; तं पि णिवारेति - णो खलु मम अट्ठाए किंचि करणिज्जं । एवं असंजतो वि जो जं हंतुकामे तं पि आगमेस्सं पावगं सव्वं तं णाणुजाणंति, सर्वमिति तन्निमित्तं वा कतं कज्जमाणं वा णवगेण भेदेण णाणुजाणंति पंडिया । आत्मनि आत्मसु वा गुप्ता जितेन्द्रिया जीहादोसणियत्ता | अथवा सर्वमिति आहारोपकरणादि, सेज्जाओ वि बायाली सदोसपरिसुद्धाओ
१ च कज्जमाणं खं १ खं २ पु१पु२ ॥ २ परिवुद्धा चूस• ॥
Jain Educatictional
For Private & Personal Use Only
-XO-XO-XO-X X X X X X X X X
पढमो सुयक्खंधो
८ वीरियझयणं
॥ २०९ ॥
www.jainelibrary.org