SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ घेप्पंति ॥ २२ ॥ एवं ते भगवन्तः संयमवीरियावस्थिता नवकेन भेदेन तदतीचारं न कुर्वते । ये तु तद्विधर्मिण: बालवीर्यावस्थिता अपि गृहेभ्योऽपि निःसृताः सन्तः ४३०. 'जे याऽबुद्धा महानागा वीरोऽसम्मत्तदरिसिणो । असुद्धं तेसि परकंतं सफलं होति सबसो ॥ २३ ॥ ४३०. जे याबुद्धा महानागा० [सिलोगो ] । जे त्ति अणिद्दिट्ठनिद्देसो । अबुद्धा बुद्धवादिनः, अथवा न बुद्धा अबुद्धाः बालवीर्यावस्थिताः सकम्मवीरिए वट्टति । तहा (महा) पाणं णयंति महानागाः, विज्जाबलेण वा यथा बुद्ध: तपस्वी, निमित्तबलेन वा यथा गोशालः, रायपव्वइतगा वा बहुजणणेतारः बहुजनेनाऽऽश्रियन्ते । पूया - सकारणिमित्तं विज्जाओ णिमित्ताणि य पयुंजमाणा तपांसि च प्रकाशानि प्रकुर्वन्ति तेषां बालानां यत् किश्चिदपि पराक्रान्तं तदशुद्धम्, भावोपहतत्वाद् नवकेनापि भेदेन अज्ञानदोषाच्च । एवमादिभिर्दोषैः अशुद्धं तेर्सि परकंतं, अशुद्धं नाम यथोक्तैर्दोषैः, पराक्रान्तं चरितं चेष्टितमित्यर्थः, कुवैद्यचिकित्सावत् । सफलं होति सव्वसो, फलं णाम कम्मबंधो, तत्तत्कर्मबन्धं प्रति सफलं भवति, सर्वश इति सर्वाः क्रियास्तेषां कर्मबन्धाय भवन्ति । सर्वं हि केटुकविपाकं सुचरितमपि पुद्गलस्य मिध्यादृष्टेः, निर्वाणं वा प्रत्यफलं भवति ॥ २३ ॥ सर्वशस्तद्विपरीताः सच्छासनप्रतिपन्नाः १ जे अबुद्धा खं १ पु २ ॥ पु२ ॥ ५ कटुक' चूसप्र० ॥ Jain Education memational २ महाभागा पु१ पु २ वृप्र० दी० ॥ ३ रा अस खं २ ॥ ४ दंसिणो खं १ खं २ पु १ For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy