SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ पढमी सुयक्खंधो शेन्जुचिपुणिजुयं पूयगडंगसुत्चं ८ वीरियज्झयणं २१०॥ ४३१. जे तु बुद्धा महानागा वीरा सम्मत्तदंसिणो। सुद्धं तेसिं परकंतं अफलं होति सवसो ॥२४॥ ४३१. जे तु बुद्धा महानागा. सिलोगो । स्वयम्बुद्धास्तीर्थकराद्याः, तच्छिष्या वा बुधबोधिता गणधरायः महानागा इति । चतुरसीती उसभसामिणो सिस्ससहस्साणि, उसभसेणस्स बत्तीसं समणसाहस्सीओ गणो आसी, एवं जाव वद्धमाणसामी ताव संघस्स चतुविधस्स परिमाणं भासितव्वं । प्रत्येकबुद्धाः पुनः साम्प्रतं न महानागाः, केचित्तु पूर्वमासन्। ये चान्ये राजादयः पूर्व महानागाः आसन् पश्चाद्वा जातास्ते वीरा इति अकम्मवीरिए वट्टमाणा सरागा वीतरागा वा, वीराः तपसि णाणादीहि वा विराजतीति, वीरा विदारयन्तीति वा कर्माणि । सम्म पस्संतीति सम्मत्तदंसिणो । तेसिं भगवंताणं सुद्धं तेसिं परकंत, शुद्धं णाम णिरुवरोधं सल्ल-गारव-कसायादिदोसपरिशुद्धं अनुपरोधकृद् भूतानां तविदुपसविधे (?) संजमे च पराक्रान्तिः । अफलं होति सव्वसो, फलं णाम कर्मबन्धो, तं प्रत्यफलं, कधं ?, "संजमे अणण्यफले तवे बोदाणफले"। [भग० श० २ उ०५ सू० ११० पत्र १३८-१] । उक्तं च-"निरासदं निस्सुख-दुःखकल्पनं , [ ............] धर्ममुवाच निष्फलम् ।"[ ]। मोक्षणं वा प्रति सफलम् ॥ २४ ॥ ॥२१॥ १ य ख १ ख २॥ २महाभागा पु१पु २ प्र. दी॥ ३धीरा खं २ पु २॥४-५ आसीत् चूसप्र०॥ ६ निरासस्सादं वा. मो०॥ Jain Education International For Private & Personal Use Only w.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy