SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ यगड ३६ एवं पूर्वं पञ्चाद्वा महाजननेतॄणां महाजनविज्ञातानां च ४३२. तेसिं तु तवो सुद्धो णिक्खंता जे महाकुला । अवमाणिते परेण तु ण सिलोगं वयंति ते ॥ २५ ॥ ४३२. तेसिं तु तवो सुद्धो० सिलोगो । तेषामिति जे जधुत्तकारिणो जेत्तिता णिद्दिट्ठा, महं प्राधान्ये, कुलं इक्ष्वाकु - कुलादि, केचित् त्वज्ञातकुलीया अपि भूत्वा विद्यया तपसा सौर्याद् विस्तीर्णीभवन्ति नन्दकुलवत् । एत्थ चतुब्भंगो, किंचि कुलतो वि महान्तं जणतो वि १ एवं चतुब्भंगो, एत्तो एगतरातो विणिक्खता महाकुलातो । महद्वा कुलमेषां महाकुलाः, भगवानेव छत्थकाले । अवमाणिते परेणं तु ण सिलोगं वयंति ते, सिलोगो नाम श्लाघा, अमुकराजा वा आसीदिति इभ्यो वा शालिभद्रादिः । तत् पूजा-सत्कार-लाघादिनिमित्तं कुलं न कीर्त्तयितव्यम्, कुलादिकार्यनिमित्तं वा कीर्त्तेत ।। २५ ।। किच Jain Education International ४३३. अप्पपिंडासि पाणासि अप्पं भासेज्ज सुबते । खंतेऽभिनिव्डे दंते विगतगेधी ण रज्जति ॥ २६ ॥ ४३३. अप्पपिंडास पाणासि० सिलोगो । संयमेऽपीयमेव वर्ण्यते, तेण अप्पपिंडासि अप्पं पिण्डमनातीति अप्पपिंडासी, १ पि तचोऽसुद्धो सं १ खं २ वृ० दी० । पि तवो सुद्धो पु १ पु २ ॥ २ जं नेवने वियाणंति न सिलोगं पवेदए खं १ खं २ पु १ पु २ वृ० दी ० । सिलोतं खं १ । पवेयते खं २ पु १ पु २ ॥ ३ वीतगिद्धी सदा जप दी० । वीयगेही सया जते खं १ खं २ पु १ पु २ । विगतगिद्धी सदा जए ० ॥ For Private & Personal Use Only Xxx yyyy.** * -- www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy