________________
पढमो सुयक्खंधो
८ वीरियज्झयणं
गज्जुत्ति- असंपुण्णं वा, एवं पाणं पि । अट्ठ कुक्कुडिअंडगपमाणमेत्ते कवले आहारमाहारेमाणे अप्पाहारे, दुवालस अद्धोमोदरिया, बुण्णिजयं सोलस दुभागपत्तं, चउव्वीसं ओमोदरिया, तीसं पमाणपत्ते, बत्तीसं कवला संपुण्णाहारो, एत्तो एकेणावि ऊणं जाव यगडंग- एकगासेण एगसित्येण वा । एवं उवकरणोमोदरिया । अप्पं भासेज त्ति अनर्थदण्डकथां न कुर्यात् , कारणेऽपि च नोच्चैः ।
> भणिता व्योमोदरिया । भावे तु खंतेभिणिव्वुडे दन्ते, अक्रोधनं क्षान्तिः, अभिणिव्वुडो णाम निवृतीभूतः शीती
o भूतो, अर्थशीलो अर्थेषु ज्ञानादिषूद्यतः, दंते इति दान्तेन्द्रियः । तवसा य विगतगेधी णिदाणादिसु गेधिविष्पमुक्के य २११॥ पडुप्पण्णेसु ण रजति ण य कंखामोहं करेति ॥ २६ ॥
४३४. झाणयोगं समाहटु कायं वोसिज्ज सव्वसो। तितिक्खं परमं णच्चा आमोखाय परिव्वएजासि ॥ २७॥ त्ति बेमि ॥
॥वीरियं [अहमज्झयणं] सम्मत्तं ॥८॥ ४३४. झाणयोगं समाहट्ट, सिलोगो । ध्यानेन योगो ध्यानयोगः, प्रशस्तध्यानयोगं सम्यग् हृदि आहृत्य अप्रशस्तं चाऽऽहत्य कायं वोसिज सव्वसो, सर्वश इति आहारक्रियामप्यस्य न करोति, स्वेद-जल्ल-मलापहरणाद्याश्च बाह्यक्रियाः । तितिक्खं परमं णच्चा, तितिक्षा नाम परीषहोवसग्गाधियासणं, तितिक्षणमेव परमं मोक्षणं मोक्षसाधनं चेत्येवं च ज्ञात्वा आमोक्खाय परिव्वएजासि त्ति, आमोक्षायेति यावन्मोक्षगमनं ताव परिवएजासि त्ति शरीरमोक्खो वा, परि समंता सव्वतो वएजासि ॥ २७ ॥ भगवानाह-एवमहं ब्रवीमि, न परोपदेशादित्यर्थः ।। णयास्तथैव ।।
॥बीर्यमष्टममध्ययनं समाप्तम् ॥८॥ १कुकुंडि चूसप्र० ॥ २षिउसेज्ज खं १ ख २ पु १३२॥ ३ तेतिक्खं खं २॥ ४°क्खाते परिव्वतेजा सं २ पु१॥
॥२११॥
Jain Education International
For Private Personal Use Only
www.jainelibrary.org.