________________
[णवमं धम्मज्झयणं]
धम्मो त्ति अज्झयणस्स चत्तारि अणुयोगदारा । धम्मो अत्थाहिकारो। उक्तः उपक्रमः । णामणिप्फण्णे धम्मो। । सो पुण
धम्मो पुव्वुद्दिट्टो भावधम्मेण एत्थ अधिकारो।
एसेव होति धम्मो एसेव समाधिमग्गो त्ति ॥१॥ ९२॥ al धम्मो पुव्वुद्दिट्ठो । धम्म-ऽत्थ-कामा य । तं चेव इधावि परूवेतव्वो । इह तु भावधम्मेण अधिकारो । एष एव धर्मः, एष एव भावसमाधिः, एष एव च भावमार्गः ॥ १ ॥ ९२ ॥ तत्थ धम्मस्स णिक्खेवो
णाम-उवणाधम्मो दबधम्मो य भावधम्मो य ।
सच्चित्तचित्त मीसे गिहत्थदाणे दवियधम्मो ॥२॥१३॥ णाम-ठवणाधम्मो० गाधा । वतिरित्तो दुव्वधम्मो तिविधो सचित्तादि । तत्थ सचित्तस्स जधा-चेतना धर्मः, चेतना स्वभाव इत्यर्थः । अचित्ताण जधा-धम्मत्थिकायस्स जा जस्स धम्मता । जधा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org