________________
णिज्जुत्तिचुण्णिजुयं सूयगडंग
पढमो सुयक्खंधो
गृहस्थानां च यः कुलग्रामादि
९ धम्मज्झयणं
॥२१॥
धर्मो भवति स तस्मिन देय
गतिलक्षणो तु धम्मो अधम्मो ठाणलक्षणो । भायणं सव्वदव्वाणं भणितं अवगाहलक्खणं ॥१॥
[उत्तराध्ययनसूत्र अ० २८ गा०९] पोग्गलत्थिकायो गहणलक्खणो । मिस्सगाणं दव्वाणं जा जस्सभावता, यथा क्षीरोदकं सीतलं धातुरक्ता वाऽऽर्द्रकाषायी यावन्न परिणमत्युदकं तावन्मिश्रं भवति । गृहस्थानां च यः कुलग्रामादि-नगरधर्मः । दाणधम्मो त्ति यो हि येन दत्तेन | धर्मो भवति स तस्मिन् देयद्रव्ये कार्यवदुपचाराद् दानधर्मो भवति । यथा____ अन्नं पानं च वस्त्रं च आलयः शयना-ऽऽसनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १॥२॥ ९३ ॥
लोइय लोउत्तरिओ दुविधो पुण होति भावधम्मो तु।
दुविधो वि दुविध तिविधो पंचविधो होति णातबो॥३॥९४॥ लोइय लोउत्तरिओ० गाधा । भावधम्मो दुविधो-लोइओ लोउत्तरिओ य । लोइओ दुविधो-गिहत्थाणं कुपासंडीणं च । लोउत्तरिओ तिविधो-णाणं दसणं चरित्तं च । णाणे आभिणिबोधिगादि । दसणे उवसामगादि । चरित्ते पंचविधो सामायिगादिना पाणवधवेरमणादिना वा, चतुव्विधो वा चाउज्जामो, रातीभोयणवेरमणछट्टो वा छविधो पसत्थभावधम्मट्टितेहिं । पासत्थोसण्णादीहिं दाण-गहणं ण कायव्वं संसग्गी वा ॥ ३॥ ९४ ॥
॥२१२॥
१ नहं ओगाहलक्खणं उत्तराध्ययने पाठः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org