SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ णिज्जुत्तिचुण्णिजुयं सूयगडंग पढमो सुयक्खंधो गृहस्थानां च यः कुलग्रामादि ९ धम्मज्झयणं ॥२१॥ धर्मो भवति स तस्मिन देय गतिलक्षणो तु धम्मो अधम्मो ठाणलक्षणो । भायणं सव्वदव्वाणं भणितं अवगाहलक्खणं ॥१॥ [उत्तराध्ययनसूत्र अ० २८ गा०९] पोग्गलत्थिकायो गहणलक्खणो । मिस्सगाणं दव्वाणं जा जस्सभावता, यथा क्षीरोदकं सीतलं धातुरक्ता वाऽऽर्द्रकाषायी यावन्न परिणमत्युदकं तावन्मिश्रं भवति । गृहस्थानां च यः कुलग्रामादि-नगरधर्मः । दाणधम्मो त्ति यो हि येन दत्तेन | धर्मो भवति स तस्मिन् देयद्रव्ये कार्यवदुपचाराद् दानधर्मो भवति । यथा____ अन्नं पानं च वस्त्रं च आलयः शयना-ऽऽसनम् । शुश्रूषा वन्दनं तुष्टिः पुण्यं नवविधं स्मृतम् ॥ १॥२॥ ९३ ॥ लोइय लोउत्तरिओ दुविधो पुण होति भावधम्मो तु। दुविधो वि दुविध तिविधो पंचविधो होति णातबो॥३॥९४॥ लोइय लोउत्तरिओ० गाधा । भावधम्मो दुविधो-लोइओ लोउत्तरिओ य । लोइओ दुविधो-गिहत्थाणं कुपासंडीणं च । लोउत्तरिओ तिविधो-णाणं दसणं चरित्तं च । णाणे आभिणिबोधिगादि । दसणे उवसामगादि । चरित्ते पंचविधो सामायिगादिना पाणवधवेरमणादिना वा, चतुव्विधो वा चाउज्जामो, रातीभोयणवेरमणछट्टो वा छविधो पसत्थभावधम्मट्टितेहिं । पासत्थोसण्णादीहिं दाण-गहणं ण कायव्वं संसग्गी वा ॥ ३॥ ९४ ॥ ॥२१२॥ १ नहं ओगाहलक्खणं उत्तराध्ययने पाठः ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy