SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ तत्थ पासत्थोसण्ण-कुशीलसंथवो एत्थ अत्थे गाधा के पासत्थोसण्ण-कुसीलसंथवो ण किर वदृते कातुं । सूतकडे अज्झयणे धम्मम्मि णिकाइयं एयं ॥४॥९५ ॥ ॥धम्मस्स णिज्जुत्ती सम्मत्ता ॥९॥ ॥४॥ ९५ ॥ णामणिप्फण्णो गतो। सुत्ताणुगमे सुत्तमुच्चारेतव्यं४३५. कतरे धम्मे आघाते माहणेण मतीमता?। अंजु धम्मे जधा तधा जिणाणं तं सुणेध मे ॥१॥ ४३५. कतरे धम्मे आघाते. सिलोगो । कतरः केरिसो वा, आघात इत्याख्यातः । माहन इति भगवानेव । समणे त्ति वा [माहणे त्ति वा] एगहुँ। मन्यते अनयेति मतिः केवलज्ञानमिति, मतिरस्यास्तीति मतिमान् , अतस्तेन मतिमता। एवं जंबुणामेण पुच्छितो सुधम्मो आह-अंजु धम्मे जधा तधा, अजुरिति आर्जवयुक्तः, न दंभ-कव्वादिभिरुपदिश्येत । ते तु कुशीलाः बालवीर्यवन्तः, तेऽनार्जबानि ब्रुबते-न वयं परिग्रहवन्तः आरंभिणो वा, एतत् सङ्घस्य बुद्धस्य उपासकानां वा इति । भागवतास्तु-नारायणः करोति हरति ददाति वा । उक्तं हि १अखाते पु १० दी । अहऽक्खाते खं १ खं २ पु २॥ २ अंजू धर्म जहात खं१ । अंजु धम्मं अहातचं खं २ पु१पु २१.दी. ॥ ३ जणगा! तं सुणे धम्मे चूपा० । जणगा! ते सुणेह मे पा० ॥ ४ सुणेहि पु२॥ Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy