________________
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुतं
॥२१३॥
-OX-axax
यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन न स पापेन लिप्यते ॥ १ ॥
[
J
नैवं भगवता अनार्जवयुक्तो धर्मः प्रणीतः, भगवता तु यो यथावस्थितस्तं तथैव मत्वा निरुपधो धर्मोपदिष्टः, न लोकपक्तिनिमित्तम्, ग्लानाद्युपाधिना वा किञ्चित् सावद्यमार्तेन वर्त्तव्यमित्युपदिष्टम् । जिनानामिति षष्ठी। जिनानां संतकं तीता ऽनागतानाम् । पठ्यते च - "जणगा ! तं सुणे धम्मे" जायन्त इति जनकाः, हे जनकाः ! तमाख्यायमानं सुणे धम्मे । यथोद्दिष्टधर्मप्रतिपक्षभूतस्त्वधर्मः, तत्र चामी वर्त्तन्ते ॥ १ ॥
४३६. माहणा खत्तिया वेस्सा चंडाला अंदु बोक्कसा ।
एसिया वेसिया सुद्दा जे य आरंभणिस्सिता ॥ २ ॥
४३६. माहणा खत्तिया वेस्सा० सिलोगो । माहणा मरुगा सावगा वा । खत्तिया उग्गा भोगा राइण्णा इक्खागा राजानस्तदाश्रयिणश्च । अथवा क्षत्रेण धर्मेण जीवन्त इति क्षत्रियाः । वैश्याः सुवर्णकारादयः, ते हि हवनादिभिः क्रियाभिर्धर्ममिच्छन्ति । चण्डाला अपि ब्रुवते - वयमपि धर्मावस्थिताः कृष्यादिक्रियां न कुर्मः । बोक्कसा णाम संजोगजातिः । जहा -भणेण सुदीए जातो णिसादो त्ति वुश्चति, बंभणेण वेस्सजातो अम्बट्ठो वुञ्चत्ति, तत्थ णिसाएणं अंबट्ठीए जातो सो बोकसो वुच्चति । एसिया वेसिया, एपन्तीति एषिका: मृगलुब्धका हस्तितापसाच मांसहेतोर्मृगान् हस्तिनश्च एषन्ति
Jain Education International
१ वेसा खं २ पु १ पु २ ॥
२ अदु व बो° खं १ ॥
For Private & Personal Use Only
पढमो सुयक्खंधो
९ धम्मझयणं
॥ २१३ ॥
www.jainelibrary.org.