________________
मूल - कन्द- फलानि च ये चापरे पाषण्डाः नानाविधैरुपायैर्भिक्षामेषन्ति यथेष्टानि चान्यानि विषयसाधनानि । अथ वैशिका वणिजः, तेऽपि किल कलोपजीवित्वाद् धर्मं किल कुर्वते । अथवा वेश्यास्त्रियो वैशिकाः, ता अपि किल सर्वा विशेषाद् वैश्यधर्मे वर्त्तमाना धर्मं कुर्वन्ति । शूद्रा अपि कुटुम्बभरणादीनि कुर्वन्तो धर्ममेव कुर्वते । उक्तं हि -
या गतिः क्लेशदग्धानां गृहेषु गृहमेधिनाम् । पुत्र- दारं भरन्तानां तां गतिं व्रज पुत्रक ! ॥ १ ॥
[
]
ये चान्येऽनुद्दिष्टाश्छेदन-भेदन- पचनादिदव्य-भावारंभे णिस्सिता णियतं सिता णिस्सिता ॥ २ ॥ ४३७. परिग्गहे णिविट्ठद्वाणं 'तेसिं पावं पवती ।
आरंभसंवृता कामा ण ते दुक्खविमोयगा ॥ ३ ॥
४३७. परिग्गहे णिविद्वाणं • सिलोगो । परिग्गहो सचित्तादि ३ दव्वादि चतुव्विधो वा । तेसिं माहणादिकुसीलाणं परिग्गहे णि विद्वाणं ति उवज्जिणंताणं सारवंताण य णट्ठविणङ्कं च सोएन्ताणं तेसिं पावं पवडती, आउअवज्जाओ सत्त कम्मपगडीओ सिढिलबंधणबद्धाओ धणियबंधणबद्धाओ करेन्ति । एतेषां आरंभसंवृता कामा, हिंसादिआरम्भेन संवृताः । अथवा "आरंभसम्मुता कामा" सम्मुता नाम प्रियाः, आरम्भ एषां सैम्मतः । कथम् ? आरम्भिणमुपतिष्ठन्ति, नालसम् । उक्तं हि —
१ पावं तेसिं पवहृति वृ० दीपा० । वेरं तेसिं पवहृति खं १ खं २ पु १ पु २ पा० दी० ॥ २ आरंभसंभिया कामा खं १ खं २ पु १ पु २ पा० दी। आरंभसम्मुता कामा चूपा० ॥ ३ संयमतः चूसप्र० ॥
Jain Education International
For Private & Personal Use Only
XXXXXoxoxoxoxoxoxo
www.jainelibrary.org.