________________
पढमो
णिज्जुत्तिचुण्णिजयं सूयगडंग
सुयक्खंधो
९ धम्मज्झयणं
॥२१४॥
आरभाऽऽरभ कर्माणि श्रान्तः श्रान्तः पुनः पुनः। [
तथैनं ते प्राणैरपि परिरक्षिता जरा-व्याध्युदये दुःखोदये वा मृतौ वा प्राप्ते न तस्माद् दुःखाद् मोचयन्ति, न च* नरकादिषु प्राप्तस्य ततो नरकादिदुःखाद् विमोचयन्ति ॥ ३ ॥
४३८. आघातकिच्चमाधाए णाइओ विसएसिणो।
अण्णे हरंति तं वित्तं कम्मी कैम्माऽऽय एसति ॥४॥ ४३८. आघातकिच्चमाधेतुं० सिलोगो । आहन्यतेऽनेनेति आघातः, मरणमित्यर्थः । आघाते आघातस्य वा कृत्यं मरणकृत्यमित्यर्थः, आघाते शरीरं संस्कारयित्वा दहन्ति । मृतकृत्यानि चास्य पितृपिण्डादीनि आधाए त्ति तमाधाय कुर्वन्ति, महिष-च्छागाद्याश्च वध्यन्ते, करकतुभक्तानि कुर्वन्ति । उक्तं हि
___ "अवहत्थेण 2 पिंडं परिसाडेऊण पत्थरे तस्स।" [ ] इत्यादि मरणकृत्यम् । अधवा "आधेतुं" काऊण तं पणिधाय ये तस्य भ्रातूपुत्रादयो दायादा जीवन्ति शब्दादिविषयैषिणः अनेन मृतधनेन वयं भोगान् भोक्ष्यामहे, अज्ञातयोऽपि दास-भृत्य-मच्यादयः तत् च्युतधनं तर्कयन्ति, अपुत्राणां च मृतकटं राजा गृह्णाति । एवं वैरा-ऽन्यादिसामान्यं अण्णे हरंति तं वित्तं, अन्य इति अन्य एव दायादा भृत्य-राज-चोरादयः हरति वा विभयंति वा णूमेंति वा एगहुँ । उक्तं च
१व्याध्यादयदुः चूसप्र० ॥ २ आघातिं खं २ । आघातं पु १॥ ३'माधातुं खं १ । माधेतुं खं २ चूपा० । माहे | पु१पु२॥ ४ नायतो विसतेसिणो खं २ पु १॥ ५कम्मेहिं कच्चती खं १ खं २ पु १ पु २ वृ० दी०॥ ६°कतुभ° पु०॥ ७य पिटुं पवा०॥
॥ २१४॥
Jain Educati
o
nal
For Private & Personal Use Only
www.jainelibrary.org.