SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ततस्तेनार्जितैर्द्रव्यैर्दारैश्च परिरक्षितैः । क्रीडन्त्यन्ये नरा राजन् ! हृष्ट-तुष्टा ह्यलङ्कृताः ॥ १ ॥ कर्म अस्यास्तीति कर्मी, तत् कर्माऽऽदाय स्वकर्मनिर्वर्त्तितां गतिं प्राप्य तत्कर्मफलमन्वेषति ॥ ४ ॥ ४३९. माता पिता ऐसा भाता भज्जा पुत्ता य ओरसा । णालं ते मम ताणाए लुप्तस्स सकम्मुणा ॥ ५ ॥ ४३९. माता पिता हुसा भाता० सिलोगो । उरसि भवा औरसाः, औरसा अपि तावत् पुत्रा न त्राणाय, कि क्षेत्रजातादयः ? । णालं ते मम ताणाए, यथैव मात्रादयो न त्राणाय सम्बन्धिनः तथैवाऽऽरम्भ - परिग्रहावपि न त्राणाय विषयाञ्च । णालं ते मम ताणाए लुप्यमानस्येति शारीर-मानसैर्दुःख- दौर्मनस्यैः इह भवेऽपि तावन्न त्राणाय, किमु परभवे ? इति । कालसोअरिअपुत्तो सुलसो अभयकुमारसखा श्रावकदारको श्रावकश्चासौ दारकश्च दृष्टान्तः || ५ || ४४०. एतमहं सपेहाए परमट्ठाणुगामियं । निम्मे निरहंकारे चरे भिक्खू जिणाहितं ॥ ६ ॥ ४४०. एतमहं सपेहाए० सिलोगो । एयमिति योऽयमुक्तोऽर्थः, न ह्यधार्मिकाणामिह परत्र वा लोके शरणमस्तीति त्राणं वा सम्मं पेहाए, परमः अर्थः परमार्थः मोक्ष इत्यर्थः, तं परमार्थं अनुगच्छति परमट्टाणुगामी, यथोद्दिष्टेषु मात्रादिषु | वैराग्यमनुगच्छति, ज्ञानादयो वा परमार्थाः तान् अनुगच्छतीति परमार्थानुगामिकः । स एवं साधुः णिम्ममे णिरहंकारे नास्य १ हउसा पु १ पु २ ॥ २ ते तव ता खं १ खं २ पु १ पु २० दी० । “नालं ते तब ताणाए वा सरणाए बा, तुमं पि तेसिं नालं ताणाए वा सरणाए वा" आचाराने श्रु० १ अ० २ ० १ सूत्र २ ॥ ३ निम्ममो निरहंकारो खं १ खं २ पु १ पु २ ॥ Jain Education International For Private & Personal Use Only (*X X XXXX X X X X X X www.jainelibrary.org
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy