________________
५०३. अहावरे तसा पाणा एवं छक्काय आहिया।
एताव ता जीवकाए णावरे विज्जती कए ॥८॥ ५०३. अहावरे० सिलोगो । अधावरे तसा पाणा एवं छक्काय आहिया। एताव ता जीवकाये न हि सप्तमो विद्यते जीवकायः ॥ ८ ॥ एते
५०४. सव्वाहि अणुजुत्तीहिं मतिमं पडिलेहिया।
सव्वे अकंतदुक्खा य अतो सव्वे अहिंसका ॥९॥ ५०४. सव्वाहि अणुजुत्तीहिं० सिलोगो। अनुरूपा युक्तिः अनुयुक्तिः । जधापुढवीए णिक्खेवो परूवणा लक्खणं परीमाणं । उवभोए सत्थे वेदणा य चवणा (वधणा) णियत्ती य ॥१॥
[भाचा०नि० गा० ६८] छ किञ्च-अङ्करवद् जीवत्वं पार्थिवानाम् , विद्रुम-लवणोपलादयश्च स्वाश्रयावस्थाः सचेतनाः, कुतः ?, समानजातीयाङ्करसद्भावात् , अर्शोविकाराङ्कुरवत् ।
१ अहावरा खं २ पु २॥ २ इत्ताव एव जीव खं २ पु २ वृ० दी० । इत्ताव ताव जीव खं १ । इत्तावये जीव पु १॥ ३ णावरे कोइ विज्जती सा०॥ ४ कती खं १ खं २ । काए पु१पु२॥ ५ण हिंसया खं २ पु १ पु २ वृ० दी० । अहिंसगा खं १ ॥ ६ हस्तचिहान्तर्गतश्चणिग्रन्थसन्दर्भः समग्रोऽपि प्रायो विशेषावश्यकमहाभाष्यसत्क "जम्म-जरा-जीवण-मरण." १७५३ गाथातः "अपरप्पेरिय." १७५८ पर्यन्तग्मथानां स्वोपज्ञटीकारूप एव वर्तते ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.