SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ ५०३. अहावरे तसा पाणा एवं छक्काय आहिया। एताव ता जीवकाए णावरे विज्जती कए ॥८॥ ५०३. अहावरे० सिलोगो । अधावरे तसा पाणा एवं छक्काय आहिया। एताव ता जीवकाये न हि सप्तमो विद्यते जीवकायः ॥ ८ ॥ एते ५०४. सव्वाहि अणुजुत्तीहिं मतिमं पडिलेहिया। सव्वे अकंतदुक्खा य अतो सव्वे अहिंसका ॥९॥ ५०४. सव्वाहि अणुजुत्तीहिं० सिलोगो। अनुरूपा युक्तिः अनुयुक्तिः । जधापुढवीए णिक्खेवो परूवणा लक्खणं परीमाणं । उवभोए सत्थे वेदणा य चवणा (वधणा) णियत्ती य ॥१॥ [भाचा०नि० गा० ६८] छ किञ्च-अङ्करवद् जीवत्वं पार्थिवानाम् , विद्रुम-लवणोपलादयश्च स्वाश्रयावस्थाः सचेतनाः, कुतः ?, समानजातीयाङ्करसद्भावात् , अर्शोविकाराङ्कुरवत् । १ अहावरा खं २ पु २॥ २ इत्ताव एव जीव खं २ पु २ वृ० दी० । इत्ताव ताव जीव खं १ । इत्तावये जीव पु १॥ ३ णावरे कोइ विज्जती सा०॥ ४ कती खं १ खं २ । काए पु१पु२॥ ५ण हिंसया खं २ पु १ पु २ वृ० दी० । अहिंसगा खं १ ॥ ६ हस्तचिहान्तर्गतश्चणिग्रन्थसन्दर्भः समग्रोऽपि प्रायो विशेषावश्यकमहाभाष्यसत्क "जम्म-जरा-जीवण-मरण." १७५३ गाथातः "अपरप्पेरिय." १७५८ पर्यन्तग्मथानां स्वोपज्ञटीकारूप एव वर्तते ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.600156
Book TitleSuyagadanga Suttam Part 01
Original Sutra AuthorN/A
AuthorPunyavijay
PublisherPrakrit Granth Parishad
Publication Year
Total Pages606
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy